________________
प्रतिक्रमण हेतुगर्भः
रात्रिदिनातिचारालो. चनम् ।
पारेह थेष चिट्ठो वि॥२॥" चतविशतिस्तवपाठादनु जानुपाचास्यभागपिण्डिकादिप्रमृज्योपविश्य च श्रीगुरूणां बन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिखेत् । उक्तं च-"संडासए पमजिय, उवविसिअ अलग्गविअयबाहजुओ। मुहर्णतयं च कार्य, प पेहए पंचवीसइहा ॥१॥" इयं च देहप्रतिलेखना पञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयचविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां च प्रत्येक तिम्रः प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ।
तथा मुखवत्रिकाकायप्रतिलेखनायां मनसः स्थिरीकरणार्थमेवं चिन्तयेत्-" सुत्तस्थतत्तदिट्ठी १, सणमोहतिर्ग च ४ रागतिगं ७ । देवाइतत्ततिगं १७, तह य अदेवाइऽतत्ततिग १३ ॥१॥ नाणाइतिगं १६ तह तब्धिराहणा १९ तिनि गुत्ति २२ दंडतिग २५ । इय मुहर्णतगपडिले-हणाह कमसो विचितिजा ॥ २॥ हासो रई य अरई ३, भयसोगदुगुंछया य६ वजिजा । भुअजुगलं पेहतो, सीसे अपसत्थलेसतिगं ९ ॥३॥ गारवतिग १२ च वयणे, उरि सल्लतिगं १५ कसाय च पिढे १९, पयजुगि छज्जीववहं २५, तणुपेहाए वि झाणमिणं ॥ ४ ॥जह वि पडिलेहणाए, हेऊ जिअरवणं जिणाणा य । तह वि इमं मणमक्कड-निज्जतणथं मुणी विति॥५॥" इति ।
तदनु वन्दन के दद्यात् , एतद्वन्दनं च कायोत्सर्गावधारितातीचारालोचनार्थ । वन्दनं च द्वात्रिंशद्दोषरहितं पश्चविंशस्यावश्यकपियुद्धं च विधेयं । उक्तं च-"उद्धडिओ सविणयं, विहिणा गुरुणो करेइ किहकर्म। यत्तीसदोस.
12