________________
प्राक्कथनम्
सुविदितचरमेतद्विदुषां यदुत-करालेऽस्मिन् दुष्पमाकाले चरमजिनपतिश्रीमन्माहावीरदेवशासनेऽतिवारो भवतु मा वा, परत्वमेव करणीयत्वमस्ति देवसिकादिप्रतिक्रमणक्रियायाः श्रमणानां श्राद्धानां च तत्र कस्याः क्रियायाः करणे को stafterature गुम्फितमेतद्ग्रन्थरत्नं तपोगच्छाधिपतिभिः श्रीमजयचन्द्रसूरिभी रद्योतिधि ( १५०६ )मिते वर्षे । अनेनैतेषामाचार्यवर्याणं सचासमयः षोडशशताब्दिप्रारम्भकालः स्फुट एव ।
संशोधनेऽस्य प्रतित्रयमासादितं तत्राया प्रल्हादनपुर ( डायरा ) स्वभाण्डागारीया " संवत् १८४२ रा मिति माह यदि ७ चंद्रे लिखितं । पं० क्षमाप्रभमुनिः श्रीसूरितबिंदरे " इत्युलेखविराजिता पार्श्वभागेष्यनेकत्र टिप्पटिपिता शुद्धप्राया चाभूत्, तस्या उपरितो लिखिता मुद्रा प्रतिर्मया । द्वितीया तु योधपुरस्थ स्व० अनुयोगाचार्य श्रीमर केशरनिजी गणिवरचित्कोषीया " संवत् १६११ वर्षे माहमासे शुक्लपक्षे अष्टम्यां तिथौ बुधवासरे लिखिता " इत्युलेखसमन्विता नात्यशुद्धा तृतीया पुनर्देवचन्द्र लालभाई पु. फण्ड इत्याख्यसुप्रसिद्धसंस्थायाः कार्यवाहक केसरीचंद हीराचंद शरीद्वारा सम्प्राप्ता मुद्रणान प्रतिरत्यशुद्धा एवं प्रतित्रयाधारेण सम्यक्संशोध्य परिष्कृत्य च यथास्थान विविषटिप्पणैर्मुद्रापितोऽयं ग्रन्थो विनयविवेकाद्यल्पगुणभूषितमुनिवर श्री मद् गुलाब सुनि जीप्रेरणया । विहितेऽध्यायासेऽस्य शोधने उपस्थमात्रसुलभा याः स्खलना जाता भवेयुस्ताः सम्मार्जनीयाः प्रकृतिकृपालुभिर्धीधनैरित्यम्पर्थयते विदुषां वशंवदो । सं. २०१२ पौषकृ० ६ चन्द्रे मुंबई. बुद्धिसागरो गणिः