________________
R
ECE%ESIX
निस्सारिता तेन, प्रासादा कारितो नवः ॥४॥ अन्याऽऽनिन्ये प्रियोचेर्व, प्रासादविनश्यति । ततस्तेऽहं नास्मीत्यु- क्वा. दिग्यानां गतवान् वणिम् ॥ ५॥ प्रासादं तं प्रिया सा च, त्रिसन्ध्यमबलोकते। भगं स्यात्र यत्किञ्चित. सर्व संस्थापयत्या प्रसादस्वादिवासी-इदर्श वशिमागतः। सर्वस्वस्वामिनी चक्के, तेन तुष्टेन सा ततः ॥ ७ ॥ भोजनाच्छादनामावा-जाताऽन्या दुःखभागिनी । द्रव्ये प्रतिचरणाऽसौ, भावे चोपनयः पुनः॥ ८॥ वणिग्वर्य इदाचार्य, प्रासादः संयमा पुनः। आदिशत्प्रतिचर्योऽय-मिति साधुजनस्य सः ॥ ९॥ सातगृद्धेन चैकेन, प्रत्यचारि न साधुना । स पणिपूर्वभार्येव, सञ्जानो दुःखमाजनम् ॥ १० ॥ प्रत्यचारि च येनासौ, प्रासादः संयमाभिधः। स निर्वाणसुखाभागी, जातः संसारपारगः ॥ ११ ॥२॥
३-अथ परिहरण, परिहरणा-सर्वप्रकारवर्जना, सा च द्वेषा-प्रशस्ता अप्रशस्ता च, अप्रशस्ता बानादिपरिहरणा प्रशस्ता क्रोधादिपरिहरणा सर्वप्रकारैः, अतिक्रमणपर्यायत्ता चास्याः प्रतिक्रमणमप्यशुभयोगपरिहरणवेति । अथ परिहरणार्या दुग्धकायेन दृष्टान्तः, दुग्धकायो-दुग्धकाययष्टिः । [ 'कावड' इति भाषायाम् ] ___एकः कोऽयमवग्रामे, कुत्रापि कुलपुत्रकः । अन्यान्यनामयोस्तस्यो-दूहमस्ति स्वसुयम् ॥ १॥ तस्याभूदुहिता जाम्योः, पुत्रौ तेषां च यौवने । स्वस्वखनुकते जाम्यौ, पुब्यर्थ सममागते ।। २ ।। सोऽवदत्कस्य यच्छामि ?, पुन्येका तधुवां सुतौ । अत्र प्रेषयता दास्ये, ततः कृत्यविदः सुताम् ।। ३ ॥ मते ते प्रेषितौ पुत्री, मातुलेन तदैव तौ । अर्थयित्वा घटायुक्तो, दुग्धमानयतां द्रजात् ।। ४ ॥ काययदि गृहीत्वा तो, गतौ भृत्त्वा पयोषटान् । निवृत्तौ तानथादाय, तथा चास्ति पथद्वयम्
GI