________________
प्रतिक्रमण हेतुगर्मः।
॥२॥
सम्बन्ध।। "नाणाईआ उ गुणा, तसंपन्नपडिवत्तिकरणाओ। बंदणएणं विहिणा, कीरइ सोही य तेसिंतुदर्शनाचार|॥४॥" वन्दनकेन-दानादिसम्पमप्रतिपचिकरणात् पूर्व चारित्रदर्शनाचारयोः शोधितयोरपि पुनर्विशेषतो बन्दनकेन शोधनाय विशुद्धिहेतुशानादीति ग्रहण । अत्र 'माणाईआ' इति शाननयप्राधान्यं उत्तरत्र 'चरणाईआ' इति क्रियानयप्राधान्यं । "खलियस्स यतेसिं पुणो, विहिणा जं निवणाहपडिकमण । तेणं पडिकमणेणं, तेसिं पिय कीरए सोही ॥५॥"वितिस्तस्खालदस्य-व्रतादेवयस्वातिक्रमादिप्रकारजातापरावस्य, तथा 'तेसि 'ति तेषां ज्ञानाचारादीनां धुन: प्रतिषिद्धकरणा
वस्य। श्रद्धानविपरीतप्ररूपणादिजा[ता तिचारस्य च 'दुष्ट मयैतत्कृत'मिति निन्दनादि प्रतिक्रमणमुच्यते, तेन प्रतिक्रमणेन 'तेसि पिय[ति] न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि झानाचारादीनां क्रियते शोषिः। "चरणाझ्याइयाण, अहक्कम वर्णचिगिच्छरूवेणं । पडिक्कमणाऽसुद्धाणं, सोही तह काउस्सग्गेणं ॥६॥" प्रतिक्रमणेनायुद्धानामईशुद्धानां वा चरणादिकान्यतिगच्छन्त्यतिक्रामन्तीति चरणादिकातिमा-श्रास्त्रिायतिचारास्तेषां मावव्रणचिकित्सारूपेण कायोत्सर्गेण शुद्धिस्तस्य महानिर्जराकारणत्वात् । -" गुणधाररूपेणं, पञ्चक्रवाणेण तवहआरस्स। विरियायारस्स पुणो, सब्वेहि वि कीरए सोही॥७॥" एकोनत्रिशे श्रीउत्तराध्ययनेष्याह-"सामाइ. एर्ण भंते । जीवे कि अणयह, सामाइएणं सावबजोगविरई जणयह" इत्यादि।
ना तयोत्सर्गेण देवसिकप्रतिक्रमणकालस्वरूपमेव-" अद्धनिबुझे सूरे, सुत्तं कहूति गीयत्या । इय वयणपमाणेणं, देवसियावस्सए कालो ॥१॥" रात्रिकस्य त्वे-" आवस्सपस्स समए, निहामुक्खं करिति आयरिया। ॥३॥