________________
-MERO
५-सम्प्रति निवृत्तिः, साऽपि द्विधा-प्रशस्ताऽप्रशस्ताच, प्रशस्ता प्रमादादीनां निपत्तिः अप्रशस्ता समितिगुयादीना, प्रतिक्रमणपर्यायवाचास्याः प्रकटा । अत्र द्वयोः कन्ययोश्चित्रककिविन्दमनाराजसुतयोमध्ये द्वितीयया राजकन्यया दृष्टान्तो यथा
एकत्र नगरे शाला-पतिः शालासु तस्य च । धृर्ता वसन्ति तेष्वेको, पत्तों मधुरगीः सदा ॥१॥ कुविन्दस्य सुता तस्य, तेन सार्द्धमयुज्यत । तेनोचे साऽथ नश्यामो, यावद्वेत्ति न कश्चन ॥२॥ तयोचे मे वयस्याऽस्ति, राजपुत्री तथा समम् । सङ्केतितोऽस्ति यथा द्वाभ्यां, पतिरेकः करिष्यते ॥ ३ ॥ तामप्यानय तेनोचे, साऽय तामप्यचालयत् । तदा प्रत्यूषे मइति, गीत केनचनाच्यदः ॥ ४॥ “जह + फुल्ला कणियारया, अग! अहिमासम्मि घुट्ठम्मि । तुह न
+ पुस्पिताः कुत्सितकर्णिकाराः हे चूतक! अधिकमासे घोषिते शब्दिते सति तब न 'धर्म' युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीरका कुर्वन्ति उमरका-ण्यशोभनानि ततः किं त्वयाऽपि कर्तव्यानि ? नैवेत्यर्थः । इति टि. योधपुरीयप्रती।
प्रश्तामावश्यकनियुक्लिाता गाथा अधिकमासतिरस्करणं तद्वालिशताप्रदर्शनपुरस्सर दृष्टिरागविस्फूर्जितमेव, यतो नोपन्यस्तैषा है गाथा स्वाभिमसतया श्रुतकेवलिश्रीमदादबाहुस्वामिभिः किन्तु पुरोऽन्येनोद्गीता औपदेशिकत्वेनोद्धृता, न चैवंविधायाः पराभिमत्तमान्य
ताप्रदर्शकगीतिकाया उद्धरणमयुक्तं, यतोऽनौपदेशिकत्वेऽपि “रोहिणिमणहिययवल्लई " इत्यनेन रोहिण्याश्चन्द्रवालभात्वं " रस्सीसइसपलियादितसोहं." इत्यनेन सूर्यस्य सहस्रकिरणत्वं च यजपनं तथैवोपदेशिकरवे दीहरफणिंदनाले, महिहरकेसरदिसामहदलिल्ले । ओपियह कालभमरो, जणमयरंदं पुहवीपउमे ॥१॥" इत्यनया वैराग्यशतकगाथया वर्णितं पृथिव्याः सहस्रनागमस्तकस्यायित्वं शासकारेस्तकि जैनसिद्धान्ताभिमतत्वेनाभिमन्तुं शक्यते १ व कथमपि, एषमेवोपदेशिकतया "बा फुल्ले "त्यादि.
53
LAL
.
..