________________
ॐ नमः श्रीमदईप्रवचनस्य ।
नमोनमः परमगुरु श्रीजिनदत्त- कुशल- मोहन- यशो ऋद्धि-केशरपादपोभ्यः । श्रीमन्मोहन - प्रशःस्मारक प्रन्थमालायां
श्री तपागच्छगगनाङ्गणदिनकरकल्पाचार्यवर्य श्रीमत्सोमसुन्दरसूरिपट्टपूर्वाचल भास्कराचार्यश्रीमज्जयचन्द्रसूरिवरगुम्फितो हेतुगर्भितप्रतिक्रमणविधिसंयुतः
प्रतिक्रमणहेतुगर्भः ।
श्रीवर्द्धमानमानम्य, श्रीगुरुश्च गुणैर्गुरून् । प्रतिक्रान्तेः क्रमः कोऽपि यथाऽवगममुच्यते ॥ १ ॥
Rt aracargar श्रावण व द्विसन्ध्यं विधिना प्रमार्जितादौ स्थाने आतु तदभावे " अविहिकया वरमेकर्य, उस्सुअवयणं वयंति सञ्चन्नू । पायच्छित्तं जम्हा, अकर गुरु कए लहु ॥ १ ॥ " इत्याद्युतेरप्रमार्जितादावपि पञ्चविधाचारविशुद्धयर्थं श्रीगुरुसमक्षं, तद्विरहे स्थापनाचार्यसमक्षं वा अहीनाधिकाक्षरमात्रं प्रतिक्रमणं विधेयं ।
1