Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
RECENSESSINESRECCC
"तं घसि+वालग्गाही, अणोसहियलो अ अपरिहत्थो । सा प चिरसंचियविसा, गहणम्मि धणे वसइ नागी ॥ १८॥"व्याला:-मस्तेषां प्राही 'अपरिहत्थो' ऽदवा, गहने पने-दुस्साध्ये कार्यजा(ते)ले वसति । “हुल हु से विणिवाओ, तीसे दाढंसरं उवगयस्स I४ अप्पोसहिमंतवलो, नह अप्पाणं चिगिच्छिहिसि ॥१९॥ उच्छरमाणो सब्वं, महालउ पुन्नमेह निग्योसो। उत्तरपासम्मि ठिओ, लोहेण विपट्टई नागो ॥ २०॥" * उच्छरमाणो सच-सर्व जगदमिभवन | लोमश्वासौ सर्वकषायाधिकचलवादिनच (!) लोमेना, प्राकृतत्वाद्विमक्तिलोपे स एव नागः1 "डको जेण मणूसो, होह महासागरोद दुप्पूरो। सं सम्वविससमुश्यं, कह पिछसि ? तं महानागं ।। २१। एए ते पाचाही, अत्तारि वि कोहमाणमयलोभा। जेहिं सपा संतत्तं, जरियमिव जगं कलकलेह ॥ २२ ॥" मय-नि आपत्वान्मायाशब्दे वर्णद्वयल्यापि स्वस्वं । " एएहिं जो उ खबर, चउहिं वि आसीबिसेहिं पावेहि। अवसस्स नरयपरणं, नस्थि हु से आलंबणं किंचि ।। २३ ॥" एवमाख्याय
+ इयमेवम्भूता [माया नागी, त्वं च 'थ्यालग्राही सर्पग्रहणशीलोऽनौषधीवलवा-परिहस्तश्चा-दशः । 'गहने' सधुले 'वने" कायेंजाले वसति । वं अल्पौषधिमन्तोऽयलोऽतो नैवात्मानं चिकित्सिध्यसि । इयं मायानागी। * 'उहरमाणो'त्ति अभिभवत् सर्व वस्तुमहालयः, सर्वत्रानिवारितत्वात् । उत्तरविग्रन्यासस्तु सर्वोत्तरलोभ इति स्थापनार्थः, लोभेन हेतुभूतेन व्यावतते सध्यति वा नागः। ग्रिहीष्यसि त्वं, अयं लोमसर्पः। यः[सदा सन्तप्तः सन् चरितमिव जगत्कल कलयति-भवाब्धी क(क)ययति। तस्यावशस्य सतो भरकपतनं स्यात् , एवमुक्त्वा ते मुक्काः, स पष्ठः पतितः, मित्रदत्तौषधि[भिने गुणस्तस्य स्वजनः पादयोः पतितः, उजीवतार्य, देवः प्राइ।
%
%A5-4398
MistaketizK3
स

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75