Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 67
________________ ....+दौ साधू त्रिदिवं प्राप्तौ, सङ्केतमिति चक्रतुः। प्रामोत्यादौ नरत्वं या, प्रतिबोध्यः परेण सः॥१॥ पुरे लक्ष्मीपूरे नाम्ना, दत्तस्व श्रेष्ठिनः प्रिया । आराधयमकाथैः, पुत्रार्थ नागदेवताम् ॥ २ ।। तया मविष्यतीत्युक्तं, तब स्वागतः सुतः। तयोः स्वर्गतयोरेक-अच्युत्वा तस्या: सुतोऽभवत् ॥ ३ ॥ नामदचेति दत्ताहो, द्वासप्तसिकलापटुः । गन्धर्वनागदनो| ऽसौ, ख्यातो गन्धर्वकौश्चलान् ॥ ४॥ सजनकेलिब्यसनी, भवसौख्यं अनक्ति सः । मुहुर्योधयते देवो, न पुनः प्रतिबुध्यते ॥५॥ देवोऽयाव्यक्तलिङ्गेनो-पानसर्प करण्डका । उद्यानिकायां यावस्य, तस्य गच्छन्नदस्तः ॥ ६ ॥ मित्रैरदर्शि देवाय, दृश्यते सरखेल मास्तदन्ति के प्राक्षाद, किमत्रास्ति ? सुरोऽवदत् ।। ७ ।। सर्पाः सन्त्यत्र गन्धर्व-नागदत्तस्तमृचिवान् । रमस्त मम सस्त्वं, तव सरहं रमे ॥ ८॥ देवश्चिक्रीड तत्स-र्दष्टोऽपि नियते स्म न गन्धर्वनागदत्तोऽथा-मांद्रस्येऽहमित्यवक् ॥ ९॥ देवोऽवोचत दष्टस्त्वं, मम सपमरिष्यसि । निबन्धे मण्डलं तत्रा-लिख्य सर्पकरण्डकान् ॥१०॥ मुक्त्वा चतुर्दिशं देवः, सर्व सम्पिण्डय तजनम् । तद्ग्रन्धकार एवाह, तदानीं यदुवाच सः४॥ ११॥ "गंधवनागदत्तो, इच्छा | सप्पेहिं खिल्लि इयं | सो जइ कहं चि * खजद्द, इत्य हु दोसो न कायब्चो॥१२॥ " ममेति शेषः । तेषां +कपायप्रतिक्रमणे झातमुच्यते-दी संयतौ स्वर्गतो, सङ्केतं, एकव्युत्तो नागदेवताराधनाजातः श्रेष्टिगृहे, नागदच इति | नाम कृतं, यौवने द्विसप्ततिकलाकुनलो गन्धर्वकलाकुशलत्वाद्गन्धर्वनागदत्तो भण्यते । ततः स गारुड़ी जातो बहुमित्रयुतो हिण्डो । इतो देवो रजोहरणादिविनायतलिनेन चतुस्सर्पकरण्डिक आगात् । स्वजनाविसमक्षमुक्तवान् । टि. योध० प्रती।x यथा चतस्तध्वनि दिक्मण्डलेयु स्थापितानां सपाणां महात्म्यमसावकथयसथाऽऽह ** स्वायते ' भक्ष्यते । ..' eferetail Rec । 63 ........

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75