Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
मैदैथित्वा चारादितमाङ्गादौ यथास्थानं भादमा चापगच्छनिवडाध्यते, सर्वलोकेश निवाधिगच्छति । एवे
माजादेहचार्य भूमौ निक्षिप्यन्ते, ततम्तैरेकीकृत्य अन्यौ बच्चा स्वगृहे आनीय थारादौ प्रक्षिप्यन्ते, ततश्च प्रन्धिनद्धानि रासमाधिरूढानि विधाय चतुष्पथमध्येन सर्वजनसमक्ष जलाश्रये नीयन्ते, तत्र च रजकादिभिः शिलादी कुट्टयित्वा पादादिभिमर्दयित्वा क्षारादिदानपुरस्सरं निर्मलानि क्रियन्ते, तान्येबासादितशुद्धभावानि अगुरुप्रभृतिभिर्वासयित्वा राजादीनामुपनीयन्ते, पुनरप्युत्तमाङ्गादौ यथास्थानं निधीयन्ते, एवं कश्चित्पुरुषः प्रौहिं प्राप्तोऽपि रागद्वेषादिभिर्विरूपकर्माणि विधाय मलिनीभूतो निजस्थानाग्रति, तस्य महिमा चापगच्छति, चौर्यादिविरुद्धकर्मकारी च शिरोमुण्डनादि पुरस्सरं ससमाधि. रूई कत्वा सर्वजनसमक्षं मातङ्गादिभिर्विविविडम्बनाप्रकारेडिम्ब्यते, सर्वलोकैश्च निन्द्यते, कश्रिद्वन[वास प्रदानादिदण्डेन सर्वस्वापहारेण दिव्यकरणादिना वा शुद्ध्यति, पुनरपि विशुद्धकर्मकरणेन महिमानं चाधिगच्छति । एवं साध्यादिरपि झाना. याचारातिचारसमाचरणतः प्रमादपरो महापदं भवति, श्रीगुरुममक्षं मनोवाकायविशुद्ध्या शुद्धालोचनाग्रहणादिना यथागर्म श्रीगुरुदचविशुद्धिहेतुकविविधतपस्तपनप्रकारात्मानं शुद्धं विधाय पुनरपि महिमानमधिगच्छति ।
पुनरपि शुद्धावेवागददृष्टान्तो यथा-पुरं रोऽधुं समायाति, परसैन्ये पुराधिपः । विनाशयितुमम्भासि, वैद्यादानाययद्विषम् ॥ १॥ यवमानं विषं वैग्रो, गृहीत्वाऽगानृपोऽकृषत् । विष सहस्रवेधीदं, वैद्योऽनङ्मा कुप प्रभो! |॥२॥ कथमेतत् करी तेना-नायी क्षीणायुरस्य तत् । श्मश्रुमुत्पाय तत्रादा-द्विपीभूतः स कुञ्जरः ॥शा तद्भुजोऽपि विषीमाव-स्तस्याप्यादी विषीम
वेत् । सहस्रं यावदेवं तव , कुरुते विषरूपताम् ॥ ४॥ राजोचे बालनाऽप्यस्ति , स ऊचेऽस्तीत्यथानयत् । औषधं तल्लवं दत्वा, IPUमयामास तद्विषम् ।। ५॥ एवं वैद्यतत्साधुनाऽपि निन्दादिरूपागदेनातिचारविषमपसारणीयम् ॥८॥
61
- CET
Nex

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75