Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
*
निनिन्द
*
। असम्भाव्येदृशान मा कथाः ॥ ५० ॥ी, रसास्वं यत्नतस्ततः । मानिन्
*
HI संधेदारुय-सयात एकरूप्यकाः ॥४५॥ यद्यप्यते तत्कटक-द्वितयमप्येतदप्यते । यण्मासानीगाख्यान, राजानीतस्तया
गृहे ॥ ४६॥ तस्यामिछद्राणि वीक्षन्ते, सपत्न्यो नित्यमीपया। सा चोपवरकस्यान्तः, स्थित्वा चित्रकसत्मजा ॥४७॥ निनिन्द स्वं पुरस्कृत्य, वनभूपादिपेतर्क । जीवेदमेव नेपथ्य, तावकं परमार्थतः ॥४८॥ राजर्वसमचा: पल्यो, राज्ञः सन्ति मनोरमा:। असम्भाध्येदृशर्द्धिस्त्वं, कीदृशी कारुपुत्रिका ।। ४९ ॥ विजिताऽमरसः पुत्री, मुक्त्वैतास्त्वां महीपतिः । यदनुवर्तते पुण्यात्, गर्व तजीत्र । मा कृथाः ॥ ५० ॥ प्रत्यहं कुर्वतीमेवं, तत्सपल्या कथशन मास्वाऽऽरूयन् भजो देव, प्रविश्यान्तर्गृहं कुधीः ॥५१॥ कामेणं कुरुते तेऽसौ, रोस्वं यत्नतस्ततः । राजा स्वयं तदालोक्य, तुष्टस्तत्क्रियया तया !! ५२ ।। विदधे पराजी तां, गुणैः को नानुरज्यते । । तदियं द्रव्यतो निन्दा, मानिन्दा यतेस्त्वसौ ॥५३॥ कथश्चन मवे जीव 1, भ्राम्यता जन्म मानुषम् । लब्धं सत्रापि चारित्र, यतः पूज्यो जनेऽमवः ॥ ५४॥ मा कार्जाितु तगर्व, यथाऽहं सुबहुश्रुतः । यदि बोचमचारित्रो, येन ते सुगतिर्भवेत् ॥ ५५ ॥६॥
-दानी गर्दा-परसाक्षिकीकृत्सैक, एवापि द्विमेदा-प्रशस्ता प्रशस्ता च, तत्राप्रशस्ता संयमाधाचरणविषया प्रश्नस्ता पुनरसंयमाधाचरणविषया, प्रतिक्रमणपर्यायता चास्याः प्रसिद्धक, व्यगीयां पतिमारिकाष्टान्त:--... .....एकत्राध्यापको विप्र-स्तस्यासीसरुणी प्रिया । ऊचे भर्चा बलि देहि, काकेभ्यः साऽप्यवोचत ॥१॥ विमेन्यहमिति छात्रा, उपाध्यायनिदेशतः। रक्षन्ति वारकेणैखा, तत्रैकोऽचिन्तयत्सुधीः ॥२॥ न मुग्धा किन्स्वसत्येषा, स तचरितमीयते । नर्मदापरले च, गोपेन सममस्ति सा ॥ ३॥ नर्मदा निशि कुम्भेनो-तान्ती चास्ति सायदा । सन्त्युत्तरन्ताराब,
Sy
Post
.....
..
-

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75