Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 61
________________ न Pariwww M - .nindi राजा ययौ मोजयित्वा, पितरं साऽप्यमाद्गृहम् । तन्माता माणिता राना, देहि पुत्री महीपतेः ॥ १३ ॥ सोचे वयं रे दरिद्राणि, नृपाचों क्रमहेकथम राजा द्रव्येण तद्गेह, मन मा पर्यणीयत ।।१४।। शिष्टा दासी तयाध्याक्षीन, सुप्ले संत्रस्य राजनि । यात्रनिद्राति राजेन्द्र-स्तावदारख्याहि मे कयाम् ॥ १५॥ सोवाचकस्य पुञ्येका, सममेयुवरात्रयः। मात्रा मात्रा च पित्रा च, पृथगदत्तां जिवृक्षवः ॥ १६ ॥ सा रात्रौ भोगिना दष्टा, दग्ध एकस्तया सहः। एकोऽनशनमासीन, एकेनाराधितः सुर॥१७॥ सोध्दासचिवनामन्त्रं, तेन मा सच जीवितौ। उपस्थिताखयोऽप्चेते, कस्य देवेति कथ्यताम् ।।१८।। दास्यूचे देवि! नो वेधि, स्वमेवाख्याहि कस्य ? सा। सोचे स्वपयामि निद्रेति, कस्ये ते कथयिष्यते ॥ १९ ॥ राज्ञा तस्याः कथाक्षेपा-द्वितीयेऽप्यति वारकः । दनम्तथैव माऽप्राधी-दाख्यचित्रकराजा ॥ २० ॥ प्राताऽभ्यः सहाजीवत, स पिता येन जीचिता। आसीनोऽनशने यस्त, सा देया तस्य कन्यका ॥ २१ ॥ पृष्टा दास्याऽन्यदाख्या, साऽऽरूयदेकस्य भूपतः मशिदीपकतोद्योता, कलादा भगृहस्थिताः॥२२॥ घटयन्त्यामरणान्प-नियन्तिोऽन्तःपुरीकृते । । एकः पप्रच्छ का बेला?, पृष्टः प्राह निशाधना ॥ २३ ॥ दास्यचे स कथं वेत्ति', यश्चन्द्राकौं न पश्यति । स्वफ्याम्येतईि कादेण्यचे, कल्ये कथयिताऽस्मि ते ॥ २४ ॥ द्वितीयेति तथैवाख्य-द्रात्र्यन्धत्वेन बेसिसः । वृष्टा दास्या पुनः स्माइ, राज सा कस्तस्करदयम् ॥ २५॥ मज़पायां विनिक्षिप्य, क्षेपयामास वारिधौ। चिरेण तटलपासो, दृष्ट्वा केनाप्यगृतः ॥ २६ ॥ । उताबेश्य नरौ पृष्टौ, शितयो कति वा दिनाः । आख्यदेको दिनं तुर्य, दास्यचे वेश्यसौ कथम् ? ॥ २७ ॥ द्वितीयेऽद्धि तिचाख्य-द्वसि तुर्यज्वरीति सः पृष्टाऽन्यत्पुनराचख्यौ, काप्यास्तां वे सपत्निके ॥ २८॥ एका रत्नवती चान्या, निस्वाINImprry: 57 ake

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75