Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
पितो यदि किं युक्तं , वोचमतरोस्त्वया । अघिमासघोषणा किं, न श्रुनेस्यस्य गी: शुभा ॥७॥ चेकोविन्दी करोत्येवं, का कर्तव्य १ किमयाऽपि तत् । निवृत्ता सा मिषाद्रन-करण्डो मेऽस्ति विस्मृतः ॥ ८॥ राजसूः कोऽपि तत्राह्नि, मोत्रजैसा| सितो निजैः। तत्तातं शरणीचक्रे, प्रदत्ता तेन तस्य सा ॥ ९॥ तेन वारसाहाय्या-निर्जित्य निजगोत्रजान् । पुनर्लेमे निजं राज्य, पद्धराजी पभूव सा॥१०॥ निवृत्तिद्रव्यतोऽभाणि, भावे चोफ्नयः पुनः कन्यास्थानीया सुनयो, विषया धूर्त'समिमाः॥ ११ ॥ यो गीतिगानाचार्यो-पदेशातेभ्यो निवर्तते । सुगते जनं स स्याद्-दुर्गतेस्त्वपरः पुनः ॥ १२॥
द्वितीयोऽप्यत्र दृष्टान्तो, द्रव्यमावनिवर्त्तने । क्वचिद्गच्छे युवासाधुः, क्षमो ग्रहणधारणे ॥ १॥ इत्याचार्याः पाठयन्ति, | तमादस्परायणाः । सोऽन्यदोदितदुष्कर्मा, निगच्छामीति निस्सृतः ॥ २॥ तदा च तरुणाः शूराः, साभिमानमिदं जगुः । मलार्थ च तत्साधुः, सोपयोगः स सुश्रुवान् ॥ ३॥ " तरिअव्वा घ पहनिया, मरियर्ष वा समरे समस्थेणं । असरिसजणउल्लाबा, न हु सहियचा कुले पसूएणं ॥४॥" सूक्तं चैतत्केनाप्युक्तं " लजां गुणौधजननी जननीमिवार्या-मत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसुनपि सन्त्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ५॥” गीतिकार्थश्चार्य-स्वामिसम्मानिताः केऽपि, सुभटाः प्राप्तकीर्तयः । रणाद्भग्नाः प्रणश्यन्तो, निजपक्षयनोऽर्थिना ।। ६ ॥ चिरे केनचित्र, नष्टाः शोभिव्यथ कचित् । ततः प्रतिनिवृत्तास्ते, परानीकमभ| अयन् ॥ ७॥ प्रभुसम्मानितास्तेऽथ, शोभन्तेस्म समन्ततः। एवं गीत्यर्थमाकर्ण्य, माधुरेवं व्यचिन्तयन् ॥ ८ ॥ रणस्थानीया प्रव्रज्या, मग्नोऽहं विदितोऽधुना । भ्रष्टोऽयमिति हीलिष्ये, जनेरसदृशैरपि ॥ ९ ॥ ततः प्रतिनिवृत्तोऽभूद , दृढधर्मो
က်စ်
KAR
55

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75