Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
अतिक्रमण
कषाय. प्रतिक्रमणे | गन्धर्वनागदत्तो दाहरणम्।
तुगसिहो, अट्टमणो जमलज अही
छन्दव्यत्यये जिल्ला माण विपद्दई नागो ॥ १६
सर्पाणां महात्म्यं वदुस्तं ग्रन्थकदाह-" + तरुणदिवायरनयणो, विज्जुलयाचंचलग्गजीहालो । घोरमहाविसदाहो, उक्काइव पवालियरोसो ॥ १३॥" उन्केव-ज्वालेव प्रज्वलितो रोषो [ यस्य स ] रोषाख्यो नामः । " इको जेण मणसो; कयमकर्य वा न याणइ पहुंपि । अदिस्समाणमच्च् , कह घिच्छसि । ते महानागं ॥ १४ ॥" ग्रहीध्यसि त्वं । 'अदृश्यमाण्डस्यो त्युतुबान्मृत्युः । तथा" मेरुगिरितुंगसिहरो, अट्टफणो जमलजुअलजीहालो। वाहिणपासम्मि ठिओ, माणेण वियाई नागो॥ १५॥" यम लात्यनेकार्थत्वादातूना लगयति इति | यमलं, प्राकृतिस्वाच्छन्दव्यत्यये जिह्वायूगलं यस्य स यमलजिह्वायुमला, मानेन हेतुभूतेन विवर्तते-विशेषेण सोरमाई वर्तने । "हको जेण मणसो, धरोन गणेइ देवरायं पि| मेरुपन्क्यनिर्भ, कह घिच्छसि तं महानागं ॥ १६ ॥"
सललियबिल्लहलगई, सस्थिअलंधणफडकियपहागा। मायामइया नागी, नियडिअकबडवचणा कुसला ४॥१७॥" स्वस्तिकलाञ्छनाङ्किता कणपताका, निकृति-रान्तरो दम्भः 'कपट' वेषपरावर्तादि, आभ्यां पश्चनाकुशला ।
+ तरुणदिवाकरनयनो-रक्ताक्षः, विद्युलतेन पन्नलाग्रा-जिहा यस्य स तथा । (योध० टि.) x अश्यमानोऽयं करण्डकस्थो मृत्युवर्तते । मयं क्रोधसर्पः, क्रोधसमन्वितस्वरुणदिवाकरनयन एव स्यादित्यादियोजना झेया। * मेकगिरिस्तुमानि-उस्मृतानि, ते सश उवत प्रत्यर्थः । अष्टफणाः जात्यादीनि द्रष्टव्यानि । 'यम' मृत्यु · लाति' लगयतीति यमला 'युगला' युग्मा जिला । यस्य स सथा, दक्षिणायें स्थितो दक्षिणविगन्यासस्तु दाक्षिण्णदत-उपरोधक्दो मानप्रवृत्तः, मानेन हेतुभूतेन यावर्त्तते नागः ।
सजिता-मडी, बेबहला-फीता गतिर्यस्याः सा तथा । [टिक योध.]......
ORKEE*
1३२
MASTARTS

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75