Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिक्रमदेवगः
RECOR
॥३१॥
-
उक्तानि अतिक्रमणस्यैकार्थिकानि, साम्प्रतं प्रत्थई यथा श्रमणेनातिचारशुद्धिविधीयते तथा मालाकारदृष्टान्तेन प्रति-1 अतिचारपाद्यते-"आलोयणमालुंबन-वियोवार य भाषसोही य । आलोइयम्मि आरा-हणा अणालोहए भयणा | ॥१॥" यथा कश्चिन्मालिको द्विसन्ध्यं 'आलोक' कुसुमानि वीक्ष्य 'आलुश्चनं' ग्रहणं, ततो 'विकटीकरण' विकसित- मालाकार मुकुलितानां विभजनं, च भन्दात्ततो प्रथनं [ करोति ], ततो विक्रयाल्ला मे मति 'मावतः ' परमार्थतः शुद्धि-मन प्रसन्नता दृष्टान्तः। तस्य स्यात्, यस्त्वेवं न करोति तस्यैतन स्यात्, एवं साधुरपि कायोत्सर्गस्थः प्रामातिकोपधिमुखवत्रिकाप्रत्युपेक्षादेः प्रतिक्रमणायकायोत्सर्गान्तस्य देवसिकातिचारस्यावलोकन करोति, पश्चादालुश्चन-सज्ञातापराधग्रहणं, ततो — विकटीकरण' गुरुलचपराधविभजन, चशब्दाप्रतिसेवनाप्रकारेण प्रथनं, ततो गुरोनिवेदने मावशुद्धिः। एवमालोचिते आराधना मोक्ष| मार्गस्य अनालोचिते विभजना-कदापि स्यात्कदापि न स्यात् । " आलोयणापरिणओ, सम्म समुवहिओ गुरु सगासे । जइ अंतरा उकालं, करिन आराहओ तहवि ॥१॥ इड्डीइ गारवेण य, बहुस्सुअमएण वावि दुचरियं । जो न कहेइ गुरूणं, नहु सो आराहगो भणिओ ॥२॥
एचं प्रतिक्रमणं तच्च भेदपर्यायाख्यातं । सम्प्रति प्रतिकन्तव्यमुच्यते, तश्च पञ्चधा-"मिच्छत्तपडिकमणं, तहेव अस्संजमे पडिक्कमण कसायाण पडिकमणं, जोगाण य अप्पसस्थाणं ॥१॥संसारपडिक्रमणं, चउविहं होइ आणुपुरुवीए । भावपडिक्कमणं पुण, तिविहं तिविहेण नायव्वं ॥२॥ मिच्छताइन गच्छह, न य गच्छावेह नाणुजाणेह। मणक्यकाएहिं,तं भणियं भावपडिकमण ॥३॥" इह मवमूलं कषायास्तत्प्रतिक्रमणोदाहरण पक्षा-5॥३१॥
SA
%
%
62
..............
......
mulidinatowintine ...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75