Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 64
________________ हेतुमर्मः। VI मागदयोदृष्टान्तो। | तेष्वेको जलजन्तुना ॥ ४ ॥ आत्तो रस्तया प्रोचे, पिधेह्यस्याक्षि मुध्यसे । मुक्तस्तथा कृतेऽथोचे, कुतीर्थेनावतेर किं ।।५।। म तच्छ्रुत्वा निवृत्तोऽथ, द्वितीयेऽहनि खण्डिकः । बलिं ददानां रास्ता, मन्दस्वरमवोचत ॥ ६॥ दिवा बिमेषि काकेभ्यो। रात्रौ तरसि नर्मदाम् । कुतीर्थानि च जनासि, जलजन्वक्षिरोधनम् ॥ ७ ॥ सावदार्तिक करोम्यत्र, यनेच्छन्ति भवाइवाः । उपाचचार तं साथ, म ऊऽध्यापकात्रपे ॥ ८॥ सा दध्यौ मारयाभ्येतं, मर्ताऽसौ स्याद्यथा मम । विनाश्य पिटके क्षिवा, गताटव्या तमुज्झितुम् ॥९॥ व्यन्तर्याऽस्तम्भि पिटक, मूनि साऽथ बनेऽभ्रमत् । गलत्युपरि मांसं तद्, बाध्यमानाऽय सा क्षुधा ॥१०॥ उद्विग्रा स्वचरित्रेण, गईते स्त्रं गृहे गृहे । पतिभ्या देहि मे भिक्षा-मेवं कालो बहुर्गतः ॥ ११ ॥२मन्त्या अन्यदासाधी, पात टिकावे । साऽथाप्रदिवे, कार्या दुष्कृतगईणा ।। १२ ॥ ७॥ . . -इदानी शुद्धि-विमलीकरणमित्या ! सा च द्वेधा-प्रशस्ताऽप्रशस्ता च, प्रशस्ता बानादेः अप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमरवाधान-स्पष्टतापादनमिति । प्रतिक्रमणपर्यायता चास्याः स्फुटैवेति । शुद्धौ वखागदाभ्यो दृष्टान्तः .. पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः। रजकस्यार्पयत्क्षौम-युगलं वालनाय सा॥१॥ तेन तद्भार्ययोर्दत, वर्तिष्णो कौमुदीमहे । अभय श्रेणिको तत्र, पश्यन्तौ छन्नमत्सवम् ॥ २॥ तत्ताम्बूलार्द्रमैक्षिष्टी, रजकस्ते गृहागते । दृष्टा क्षौमे सन्ततर्ज, | कुच्छाद धारेरशोधयत् ॥ ३॥ प्रातरानीतवान् पृष्टः, सद्भाव रजकोऽब्रवीत , द्रव्यशुद्धिर्भाशुद्धि-स्तत्कालालोचने यते ॥४॥ TA वखदष्टान्तो लोकप्रसिख्या किश्चिदुच्यते-यथा लोके महतां राजादीनां विविधानि महर्षाणि वासासि मलरहितान्पुस| माजादी निधीयन्ते, तान्येव व्यापार्यमाणानि कतिपयदिनलिनीमतानि धावनायध रजकप्रभृतिमलिनजातीनामर्पणायोच ॐ MAINEE

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75