Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 60
________________ *1 प्रतिक्रमणइवमर्मः। निन्दायां चित्रकर ॥२८॥ %ER सुतोदा हरणम् । विधाय तमान विशेषतः । आलोचितप्रतिक्रान्तो, गुरोरिच्छामपूरयत् ॥ १०॥ ५ ॥ ६-सम्प्रति निन्दा-ऽऽत्मसाक्षिक्यात्मकुत्सा, साऽपि विधा-प्रशस्ता प्रशस्ता च, अप्रशस्ता संयमाद्याचरणविषया. प्रशस्ता त्वसंयमाचाचरणविषया, यथा-"हा हट्ट कयं हा! , कारियं दहट,अणुमयं हत्ति। अंतों अंतो डझह, मुसि कब्ध दुमो वणवेणं ॥१॥ प्रतिक्रमणपर्यायता चास्याः सुगमा। निन्दायां द्वयोः कन्ययो[मध्ये]द्वितीयचित्रकरसुतोदाहरण--- पुरे कापि नृपोऽन्येपा, राज्ञां चित्रसभा शुभा । मम नास्तीनि विज्ञाय, कारयित्वा महासभाम् ॥१॥ समभागार्पिता चित्र-कारिणां चित्रयन्ति ते । तत्रैका चित्रकल्पत्री, भक्तमानयते पितः॥२॥राजाऽश्चन येणेति, कष्टाअष्टाऽथ सा ततः। तयानात च भक्तऽगा-देहचिन्ताकृते पिता ॥ ३॥ केकिपिच्छं त्याऽलेखि, वर्णकैस्तत्र कुट्टिम । तदाऽऽयातो नृपा कुर्वस्तकाकी गतागतम् ॥ ४॥ दृष्ट्वा भयापिन्छ तद्-गृहीतुं वाहितः करः । नखशु(पं)क्ति भन्नाऽस्य, इसिवा साऽवदसतः ॥ ५॥ मूखेमशानिमिः पादै- स्थानोऽधुनाऽभवः। राजाऽपृच्छत्कथं सोचे, राजमार्गऽथ निष्कपात ।। ६ ।। आगच्छतोऽतिजविना, तुरगेणाश्वशरत:। आनयन्ती पितुर्भक्तं, स्वपुश्य चिताऽस्म्यहम् ॥७॥ एष एकोऽभवत्पादो, द्वितीय: क्षमापतिः पुनः । येन चित्रका चित्र-सभाभागः समोऽर्पितः॥८॥ यावान बहुसहायानी, तावानेकस्य में पितुः । हतीयों में पिता पादो, येन चित्रसमामिमाम् ॥ ९॥ निष्ठां नीतं चित्रयता, लब्ध प्रागर्जितं च यत् । पदचिमचानीतं, शीतं । तत्कीचशं मवेद ॥ १०॥ तत्रापि देहचिन्ताया-मानीते सति गच्छति । राजोवेऽहं कथं तुः, साऽवदत्कथ्यतेऽधुना। ॥ ११ ॥ केकिपिन्छ इनोवेति, या सम्यगवीक्ष्य च । अविमृश्य विपन् पाणि, किं न मूर्योऽसि । सोऽस्म्यहम् ॥ १२॥ 56 स्तत्रैकाकी गनप्रतिभा पादै-नस्यिाप्रमियन्ती वितभक्तः ॥ ८ ॥ यावाच नागजितं पत्तथी, सावदा अविना अमितता S E-SCHECEMEENA ॥ |

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75