Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 58
________________ प्रतिक्रमण खम फलेलं, जा पचंता करिति डमराई ॥५॥" 'न खमं' न युक्तं ' प्रत्यन्ता' नीचकाः 'डमराणि' निवृत्ती विप्लवरूपाणि, नाई। अौर राजामाता, दयौ वनमहालकः। उपलब्धो धसन्तेन, कर्णिकारोऽधमस्ताः ॥ ६॥ कुविन्दगाचयाऽप्यधिकमासागणनं न जैनदर्शनाभिमतं, जैनदर्शनं तु "मोयमा अभिवड्डियसंवच्छरस्म छवीसाई पवाई" इत्यादिना "पंच राजासंवच्छरिए जुगे पासट्टि पुण्णिमाओ वावटि अमावसाओ" इत्यादिना च शास्त्रप्रमाणेनाधिकमासो गणनायामश्स्येन, नेता. अजयो बन्मात्रमेछ, प्रत्युत पर्युषणदिनगणनायामपि " एत्य अधिमासगो चेव मासो गणिति, सो वीसाए समं सावीसतिरातो मासो रुदाहरणं भण्णति वेव इति बृहत्कल्पथूर्णिप्रामाण्यालकुदमेवाधिकमासो गणनायामस्तीति सियति । विफलत्वं अन्यश-प्रथमो मासोऽधिक इत्यपि वक्तुः पृथुस्थूलबुद्धरेवानुमायक, यत " अइरिता अहिगमासा" इति दशवैकालिकनियुक्तिका च जइ क्यवृत्तौ " अतिरिक्ता-उचितकालात्समधिका अधिकमासकाः" इति पाठातथा " सट्ठीए अयाए, इवह हु अधिमासगो फुल्लेल्याजगदम्मि । चावीसे पडसए, हवद बीओ जुगंतम्मि॥१॥ वृत्तिएकस्मिन् युगे-प्राम्ध्यावर्णितस्वरूपे पक्षाणां पष्टावती- दिगाथयाताया, षष्टिसङ्खथेषु पश्चेष्वतिक्रान्तेष्वित्यर्थः, एतस्मिन्नवसरे युगाईप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासकश्चान्द्रे दाऽधिकमाद्वाविंशत्यधिके पर्षशते-पक्षशतेतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति "इति ज्योतिषकरण्यकत्तिप्रामाण्या द्वितीय एक | सागणनमासोऽधिकत्वेन स्वीकृतः शाम्रकारैः । तत्रैवोचितकालात्समधिकरवस्य पक्षाणां षष्टेरतीत्वस्य च घटमानत्वात् ।। प्रयासस्य । किल-श्रावणानन्तरमागते प्रथमे भाद्रपदेऽधिकत्वं यदि मन्य तर्हि आषादानन्तरमागते श्रावणेऽपि कथं नाधिकत्वं माननीय भवेत् ? भवेश्वं वेतर्हि सुदुर्निवार एव सर्वेष्वपि मासेवधिकत्वप्रसङ्गः । इत्यलं प्रसनेन । २७॥ 54

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75