Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
-
-
हेतुगम
वारणायां विषमोजनवडा
॥५॥ नेदीयान् विषमः पन्था, दबीयाश्च समः पुनः । विषम परिहत्यक-स्तत्राचालीसमाध्वना ॥ ६ ॥ विषमेनापि न कया-बलनिस्म द्वितीयकः। स्खलत्पदस्य तस्यको, भग्नः कुम्भोऽपरोऽपि च ।। ७ । अभाजि पतता तेन, रिक्त एवाथ
सोऽभ्यगात है समाचना नैरन्यो, गृहीत्वा दुथमाययौ ।। ८॥ तुष्टस्तम्मै ददौ पुत्री, द्वितीय प्रेपयरपुनः । भयोक्तं दुग्धIM मानेयं, शीघाशीघ्रागतिनं तु ॥ ९॥ द्रव्ये परिहरणेयं, मावे चोपनयः पुनः। तीर्थकुत्कुलपुत्रोऽभू-चारित्रं षयमः [ कटे] प
द्र शादिः प्रयोग प्राप्या कन्येच निवृतिः। गोकूल मानुषं जन्म, पन्धास्तत्र परन्तपः ॥ ११ ॥ स्थवि. राणामनिकटो, निकटो जिन कल्पिनाम् । रक्षेत्र चारित्रपयो-गीतार्थो जिनकल्पिकः ॥ १२॥ दुष्प्रापा निर्वसिस्तस्य, स्खलितस्य कथञ्चन । प्राप्यायैस्तु अनः सिद्धि-श्रास्त्रिक्षीररक्षकैः॥ १३ ॥३॥
४-इदानी वारणा, साऽपि द्विधा-] प्रशस्ताऽअन्नस्ता च, [तत्र] प्रश्नस्ता प्रमादवारणा अप्रशस्ता संयमादिवारणा, प्रतिक्रमणपर्यायता चास्या अपि स्फुटवेति, वारणायां विषभोजनतडागेन दृष्टान्तः--
पुरे कापि नृपः कोऽपि, जात्वा परबलागमम् । ग्रामेषु मक्ष्यमोज्यादौ, मिधाम्भस्स्थानकेषु च ॥१॥ वृक्षपुष्पफलादौ च, विषं सर्वेष्वयोजयत् । इतरस्स्वागतो राजा, तं ज्ञात्वा विषमावितम् ॥ २॥ घोषयामास सेन्ये स्वे, मध्यभोज्यान्यमुनि यः । मिष्टाम्मासि फलादीनि, मोक्ष्यते म मरिष्यति ॥ ३॥ दुरादानीय भोज्यानि, क्षाराम्भ: प्रभृतीनि च । उपमनीवमित्येता घोषणां निश्चमय्य ये ॥४॥ निसा जीवितास्तेऽत्र, सर्वेऽप्यन्ये पुनर्मुताः। द्रव्यतो वारणोक्तपा, मावे चोपनयः पुना ॥ ५॥ राजा जिनोन विषयान् , विधानाम्बुक्दोजयत् । तत्सक्ता भवमश्राम्प-विस्तीर्णास्त्वपरे भवम् ॥६॥४॥
52.
REAK
॥२६॥
massac
L
eke................
ni

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75