Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिचरশাখা মামাইदृष्टान्तः।
॥२५॥
प्रतिक्रमण- IM प्राविशता नरौ । रक्षकस्मैर्दष्टा-वुक्तौ तैः कम्पितासिभिः ॥ ३ ॥ अरे !!! प्रविष्टौ १ किमिह, धृष्ट एकोऽवदत्तयोः । दोषः
कोऽति निखिंश-नश्यस्तत्र हतः स तेः॥ ४॥ भीतो द्वितीयस्तेष्वेव, पदेवस्थानमाण तान। अजानन प्राविक्षमा मां, इतस्वादेशकारिणम ॥५॥ उक्तस्तैर्य देतैरेव, पदेस्त्वमवसर्पसि । तन्मुक्तिस्ते स भीतोऽथ, तथाऽकादमोचि ॥६॥ भोगमागी स सजचे, नो भागी चापरोऽभवत् । इयं द्रव्यप्रतिक्रान्ति र्भावे चोपनयः पुनः॥७॥ सजा तीर्थकरोवा च, संयमो रक्ष्य इत्यवक । ग्राम्येणेव व्यतिक्रान्तः, स एकेन साधुना ।। ८॥ स इतो रक्षकै राग-द्वेषाद्यैः सुचिरं भवे । लप्स्यते बहुनि[ बहुभिर्जन्म-मरणानि पुनः पुनः॥९॥ यस्तु प्रमाददोषेण, जास्वतिक्रान्तसंथमः । प्रतिक्रामति संसार-मीरुस्तैरेव दण्डकैः ॥ १०॥ स निर्वाणसुखाभागी, जायते मुनिपुङ्गवः । असौ प्रतिक्रमणायां, दृष्टान्तो दर्शितोऽधुना ॥ ११ ॥ १॥
२-अथ प्रतिचरणा, एतदर्थवाय-' प्रति ' प्रति तेषु तेषु मावेषु चरणं' गमनं तेन तेनासेवनाप्रकारेण इति प्रतिवरणा, सा द्विविधा-प्रशस्ताप्रशस्ता 'च, अप्रशस्ता मिथ्यावाज्ञानाविरतिप्रतिचरणा, प्रशस्ता सम्यग्दर्शनशानचारित्रप्रति चरणा, प्रतिक्रमणपर्यायता चास्या, यतः-शुभयोगेषु प्रतीपं क्रमणं प्रतिक्रमणमुक्तं, प्रतिचरणाप्येवम्भूतैवेति । प्रतिचरणायां | प्रासाददृष्टान्त उच्यते--
पुरे क्वापि वणिकोऽपि, प्रासादं रत्नसम्भृतं । उपनिक्षिप्य भार्याया, दिग्यात्रायां ययौ स्वयम् ॥ १ ॥ छ्यापूता स्वारभूषादौन सा प्रासादमैक्षत । पपाताथैकदेशोऽस्य, दध्यौ सैतावताऽस्थ किम् ॥ २॥ भित्तौ पिपलपोतोऽथ, जात: । सोऽध्यवाहीलितः। नापनीवस्तया तेन, प्रासादोभाजि वर्द्धनाद ॥३॥ ततो वणिक समायातो, मनं प्रासादमैक्षत । साऽय
*
*
॥२५॥
*
Ho
Happ
R
o
m. ... ....
..
.................
...
................. ... ...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75