Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
.
11
"पडिकमणं पडिकमओ, पडिकमियन्वं च आणुपुत्रीए । तीए पच्चुत्पन्ने, अणागत चेव कालमि ॥ १ ॥"
X साम्प्रतं प्रतिक्रमकस्वरूपं, त[य]चोक्तं तच्च भेदपर्यायैर्व्याख्येति प्रतिक्रमणतस्वमुक्तं सम्प्रति तद्भेदास्ते च देवसिकादयः, आह च--" पडिकमण देसिय, राज्यं च इत्तरियमावकहियं । पक्विय चाउम्मासिय-संवच्छर उत्त मट्ठे ॥ १ ॥ " इत्वरं देवसिकप्रतिक्रमणादि यावत्कथिकं महाव्रतादिरूपम् | [नतु] देवसिकेनैव शुद्ध पाक्षिकादि किमर्थं ? उच्यते-जह गेहूं पदियह, सोहियं तहवि पक्ग्वसंधी | सोहिवड़ सविसेसं, एवं इह पि नायव्वं ॥ १॥ "
सम्प्रति प्रतिक्रमणपर्यायास्ते चाभी अ-" पडिकमणं १ पडिअरणा २, परिहरणा ३ वारणा ४ नियत्ती ५ । निंदा ६ गरिहा ७ सोही ८, पडिकमणं अडडा होइ ॥ १ ॥ " तत्र च यथाक्रममष्टौ दृष्टान्तास्ते नामीअाणे १ पसाए २, बुद्धकाय ३विसभोयण ४ तला ५ । दोकनाओ ६ पद्मा-रिया व ७ व अ अगए ये ८ ॥ २ ॥ " तत्र द्रव्यप्रतिक्रमणमाश्रित्याच्वनन्तो यथा
पुरे कापि नृपः कोऽपि, सौवं कर्तुमना बहिः । सूत्रमाच्छोटयव्ये, दिने न्यास्थच रक्षकान् ॥ १ ॥ ऊचे च यदि कोsयत्र, प्रविशेन्मार्य एव सः । अपसपेंत पदेथेत्तै-रेव मोच्यः पुमान् स तु ॥ २ ॥ व्याक्षिप्तानां च तेषां द्वौ ग्राम्यौ
x आनुपूर्व्याती प्रत्युत्पन्न - वर्तमाने [ना]गते (?) काले प्रतिक्रमणादि योग्यं, आह-प्रतिक्रमणमतीतविषयं “अईयं पढ़िकमामि " इति वचनात् कथमिह कालत्रये ? उच्यते प्रतिक्रमणशब्दोऽत्रा शुभयोगनिवृत्तिमात्रार्थी गृह्यते । प्रतिक्रमकस्वरूपमाहइति टिप्पण पोषपुरीयप्रतौ
१
पव

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75