Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 48
________________ प्रतिक्रमण हेतुगमः। ॥२२॥ विधौ धाम श्रीगु दीन शामयति बीन् पञ्च वा यदि द्वौ शेषौ, उक्तं च पाक्षिकसूत्रवृत्तौ सम्बुदावामणकप्रस्तावे-"एवं जहन्नेणं पाक्षिकादि. तिन्नि पंच वा, चाउम्मासिय संवच्छरिए सत्त, उक्कोसेणं तिसुवि ठाणेसु सब्वे स्वामिनंति ति" तत उत्थाय " इच्छाकारेण संदिसह भगवन् ! पक्स्वियं आलोएमि, इच्छ आलोएमि जो मे पक्खि-181 णाविधि। ओ" इत्यादिवत्र माणत्वा सक्क्षेपण विस्तरेण वा पाक्षिकानाचारानालोचयति, [ततः] " सम्बस्स वि पक्विय" | इत्यादि मणिवा उपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षामणकानि विधातुं गुरुान्यो वा ज्येष्ठा पूर्वमुत्थायोस्थित एव कनिष्ठं क्षमयति, यथा-'अमुक तपोधने 'त्यादि, अत्र चोक्तं पाक्षिकात्र चौँ-" गुरू | अन्नो वा जो जेहो सो पढममुढेऊण उढिओ वेब कणिटुं भणइ, जथा-'अमुक तपोधने'त्यादि । सीसो | पुच्छह-किं गुरू उत्तिा खामेइ ? उच्यते-जहजाणावणत्थं, जहा एस महप्पा मोत्तुमहंकारं वदओ वि भावओ वि अन्मुट्टिडं खामेड़त्ति किंच-जे गुरुसमीचाओ जच्चाइएहिं उत्तमतरा, मा ते चिंतेजा- एस नीअतरो अम्हे उत्तम' ति कार्ड पणयसिरो स्वामेइत्ति, एवं सेसावि अहारायणियाए खामति जाव दुच. रिमो चरिमंति। ततो बन्दनकदानपूर्व " देवसि आलोइयपडिकाता (1) इच्छाकारेण संविसह भगवन्! पक्वियं पडिकमावेह, इयछं" इति मणिवा " करेमि भंते ! सामाइयं" इत्यादिसूत्रद्वयपाठपूर्वकै क्षमाश्रमण दत्वा कायोत्सर्गस्थितः पाक्षिकसूत्रं शृणोति, + गुरुगुरुसन्दिष्टो वा साधुः सावधानमना व्यक्ताक्षरं पाक्षिकत्रं कथयति । + नोक्तमत्र पक्खियत्रकई " इत्यादेशमार्गथे, बदि च " गुरुर्गुरुसन्दिष्टो वा " इत्यनेन वाक्येन स्वीक्रियते चेत्तर्हि न ॥२२॥ RAKASAKAR ADHI N

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75