Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
SHA
PRESIDERE
उक्तंच-"मुहपत्ती वंदणयं, संयुद्धाखामणं तहा लोए। चंदणपत्यस्खा-प्रणाणि वंदणयमुत्तं च ॥१॥" - पाक्षिकसत्रानन्तरं "सुअदेवया भगवई " इति स्तुति भणित्वोपविश्य पूर्वविधिना पाक्षिकप्रतिक्रमणसूत्रं पठति । उत्थाय तच्छेषं कायस्वा च करेमि भंते ! सामाइय "मित्यादिमूत्रत्रयं पठित्वा प्रतिक्रमणेनाशुद्भानामतीचाराणां विशुख्य द्वादशचतुर्विंशतिस्तचिन्तनरूपं कायोत्सर्ग कुर्यात् । ततो मुखवत्रिकाप्रतिलेखनपूर्व बन्दन दत्वा शाममपञ्चकं कुर्यात् ।
नत्र च प्रथम-" इच्छाकारेण संदिसह भगवन् ! अब्भुदिओमि समाप्तिखामणेणं अभितर पक्वियं स्वामे "मित्यादि भणित्वा क्षामणकं विधत्ते । ननु पूर्वमेव सामान्यतो विशेषतच पाक्षिकापराधक्षामणकं कृतं सहि किं पुनरपि इदानी पाक्षिक क्षामयते ? उच्यते-कायोत्सर्ने स्थितानां शुभैकाग्रभावमुपगतानां किश्चिदपराधपदं यदस्मृत मवेशस्य वामणानिमिर्श पुनरपि धामणकं कुर्मः, अथवा सर्वघेह पाक्षिकप्रतिक्रमणपरिसमाप्तिस्ततः प्राच्यक्षामणकानन्तरं किश्चिदप्रवीतिक वितक्रियाव्यतिकरादिना समुत्पन्न तदिह धाम्यते, अथवा विधिरेवाय कर्मक्षयहेतुर्भगवता वतीयवे | घौषधप्रयोगसदृशो दर्शिता, कन्यमेवात्रापि धामणक, न कोऽपि पर्यनुयोगः कार्यः, आवेिह मागवती प्रमाणम् ।
ततचतुर्मिः क्षमाश्रमणैः सामाचारीयथोक्तविधिना चत्वारि पाक्षिकक्षामणकानि करोति । उक्तंच-" सुतं अन्भुहाण, उस्सम्गो पुत्ति वंदणं तह य । पतिअखामणयं, तह चउरो छोभणया ॥२॥ तत्र च यथा राजानं पुष्पमाणवका अतिक्रान्ते माङ्गल्यकार्ये बहुमन्यन्ते, यदुत-अखण्डितबलस्य ते सुठुकालो मतान्योऽप्येवमेवोपस्थिता, केवल 'कडूढुं' इत्येक एव, किन्तु 'संदिसाउं-कहुँ' इत्येवमादेशद्वयमार्गणमेव युक्तियुजम् ।
HT कतव्यमेवात्राना चत्वारि पा
छोमवं
......

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75