Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिक्रमण हेतुगर्भः
॥ २३ ॥
एवं पाक्षिकविनयोपचारं-" इच्छामि खमासमणो । पिगं च मे " इत्यादि प्रथमच मणकसूत्रेण तथास्थित एव साधुराचार्यस्य करोति, ततो द्वितीये श्रामण के चैत्यसाधुवन्दनं निवेदयितुकाम " इच्छामि स्वमासमणो । पुवि " इत्यादि मणति, तदनु तृतीये आत्मानं गुरुन्निवेदयितुं -" इच्छामि खमासमणो ! अभुट्टिओहं तुज्झन्छ " मित्यादि मणति,
तुच्छक्षां ग्रादितस्तमनुग्रहं बहुमन्यमान - " इच्छामि स्वमासमणो ! अहमपुवाई " इत्याद्याह । एतेषां aff पाक्षिकaranarai प्रत्येकं प्रान्ते " तुम्मेहिं समं १, अहमवि वंदामि चेहयाई २, आयरियसंनियं ३, freereaपारगा होह " ति ४ श्रीगुरुक्तौ शिष्य "च्छे २ " इति भणित्वा सर्वप्रान्ते " इच्छामो अणुसद्धि " इति भणति । ततो वन्दनक-क्षामणक-वन्दनक-माथात्रिकादिपाठकमेण दैवसिकप्रतिक्रमणं कुर्यात् । श्रुतदेवतायाः पाक्षिकसूने स्थानदेवता कायोत्सर्गः +, क्षेत्रदेवतायाः प्रत्यहं स्मृती भवनस्य क्षेत्रान्ततत्वेन ततो भवनदेव्या अपि स्मृतिः कृतैत्र, तथापि पर्वदिने तस्था अपि बहुमानाईत्वासत्कायोत्सर्गः साक्षात् क्रियते । स्वस्थाने अजितशान्तिस्तवपाठथ, उक्तं च-" पुज्यविहिशेव सत्यं देवसियं वंदणाद तो कुणः । सिबसुरीउस्सग्गो, x मेओ संत्थियपढणे य ॥ १ ॥ "
+ यद्यपि पाक्षिकादिषु तत्सूत्रप्रान्ते श्रुवदेवतायाः स्मृतिर्विदिता अतस्तत्कायोत्सर्गाकरणं कथञ्चिन्मन्यते पर विहारदिनेषु मासाम्यावत्तत्कायोत्सर्गकरणे किं कारणं कस्मिँश्चानुष्ठाने तस्यान्तर्धानं विधातुं शकयत इति विमर्षणीयं धीधनेः । X गाथायामप्यस्यां शय्यासूर्या: कायोत्सर्गकरणलक्षणा विशेषदेव दर्शिता, नतु श्रुतदेवताया: स्थाने सस्य करणीयत्वम् ।
46
पाक्षिकादिविषौ
ध्यासूर्या
कायोत्सर्ग
हेतु: ।
॥ २३ ॥३

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75