Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 45
________________ Kal: M पोरिसि नमो वा ॥ ३ ॥ जं सकइ तं हियए, घरितु पारितु पेहर पुतिं । दाउ वंदणमसदो, तं चिय पचक्खर + विहिणा || ४ || " 46 तदनु च " इच्छामो अणुसद्धि " × ति भणित्वोपविश्य स्तुतिश्रयादिपाठपूर्व चैत्यानि वन्दते । यत उक्तंइच्छामो अणुमहिं ति, भणिअ उवविसिअ पढड़ तिन्नि धुई। मिउसदेणं सक-स्वयं हओ चेइए वंदे ॥ १ ॥ " उमयोरप्यावश्यकयोराद्यन्तेषु मङ्गलार्थं वैत्यन्दने दहर्मुख प्रदीप च विस्तरतो देवयन्दनं द्वि माल्यार्थ कालवेलाप्रतिवद्धत्वेन च सम्भाव्यते, अन्यथा वा यथागमं कारणमभ्युद्धम् । इदं च प्रतिक्रमणं मन्दशब्देनैव कुर्यात्, रात्रावुच्चैःस्वरेण शब्द कासित हुङ्कार-खुङ्कारादेरपि निषेधात् अन्यथा तत्करणेन जागरितैर्गृहमोधादिहिंसजीवैर्मचिकोपद्रवाद्यारम्भः प्रातिवेश्मिकैव स्वस्वारम्भः प्रवर्चेत तथा च परम्परया निर्थकमनेके दोपाः प्रवर्त्तिता मवेयुः । एवं प्रतिक्रमणं विधाय साधुः कृतपौषधः श्राद्धव क्षमाश्रमणद्वयेन "भगवन् ! बहुवेलं संदिसावेमि+ मनश्चिन्तितं प्रत्याख्यानं प्रत्याख्यातव्यमेवात्र, अन्यथा सुदुर्निवारः प्रत्याख्याननामषष्ठावश्यक भावप्रसङ्ग अतोः मन्यन्ते वेऽत्र प्रत्याख्यानधारणं ते सागुर्वाज्ञोत्तीर्णवादिन एव । x एतेन " सामाइय चउडीसत्थओ० " इत्यादिभणने स्फुटमेव शास्त्रगुवा होचीर्णत्वम् । काळवेळाप्रतिवद्धत्वादेववन्दनस्य व्यतीतायामप्राप्तायामपि च प्रातस्सायं चापि यदश्यं देववन्दनं तन्मताग्रह विलसितमेव 1 41 Danga

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75