Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 44
________________ m | रात्रिक mmmmmcitrimm प्रतिक्रमण माणजिणचंदो। अविहरिया निरसणा, अइज एओवमाणेणं ॥१॥ ततश्च क्रमाद्धान्या पाण्मासिकं तपश्चिन्तयन हेतुम यत्कनुं शक्नोति तन्मनसि निधाय कायोत्सर्ग पारयित्वा मुखवधिकादिप्रतिलेखनापूर्व वन्दनकं दत्वा मनश्चिन्तितप्रत्याख्यान प्रतिकमणे॥२०॥ विपचे । उक्तं च-" तत्व य चिंतह संजम-जोगाण न जेण होइ मे हाणी । तं पद्धिवजामि तवं, छम्मासा पाण्मासिता न काउमलं ॥१॥एगाइगुणतीसणि-पिहोनासमति । एवं चल-ति-दुमासं, न समस्यो ताकतपश्चिएगमासं पि ॥२॥ जा तंपि तेरसूर्ण, चउतीसइमाइ तो दुहापीए । जाव चउत्थं तो, अंबिलाइ जान्तनविधिः। त्य पृषम् व्यक्त्याद्यर्थ पचमासिकतपः फरिष्यसी 'ति प्रश्नः । एवं शेषमासेध्वपि भाव्यम् । एतेन प्रतिमासमेकैकदिनहानिरेव प्रश्नोतरक्रमेण चिन्तनीया, म पुनः पश्चाविद्विपर्यन्तेषु मासेष्वेकद्वित्रिचतुःपनदिनाना हानियुगपदेवेति मन्यते स्पष्टम् । सम्पादकः ] । नन्वेवं पञ्चसु मासेषु निशदिनपूरणे एकमासिकतसि विंशदिनपूरणं, यतस्तत्र एकैदिन हानिस्त्रयोदशदिनानि यावत् चउवीसoll! चतुशिचमतपसि च षोडश, एवं मिलितान्येकोनविंशदिनान्येव इलि चेल्सत्यं, किन्तु प्रतिप्रश्नमेकैदिनहानिरेवं चतुर्वश दिनन्यूनं कर्तुं शक्नोषी ति प्रश्नावसरे च चतुनिशन्तम कतुं शक्नोषीति प्रश्नः, ततः चतुविशत्तम कझक्नोभी स्वस्य कोऽय! ? 'चतुर्दशदिनन्यूनमेकमासं क शक्नोऽधीत्येवा, अन्यथा प्रयोदशदिनन्यून मास कतुं शक्नोपी'ति प्रश्नस्याभिवात् का पोनरुक्त्यापत्तिा, तब पूर्व एकदिनहान्या दिनत्रयोदशक, सता] सुविधासमं कर्तुं शक्नोमीति २०() इति प्रश्नापन बतदेशमविनं, तदनन्तरं सामाप्रतीतयोविनमीळने मासः । एवमेकमासिकेऽपि विशहिनपूरणम् । इति पाएमासिकता सम्पूणर्मा IPIT टिप्पितमेतत्केनापि प्रायविदुषा प्रादनपुर(थायरायत्कचित्कोपीयप्रविकती। २० ...... 18

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75