Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 42
________________ प्रतिक्रमय-IMI भणित्वा अक्रस्तवं पठति । उक्तंच-"एवं नारेवप्तिा, साइपनि गजमेर नवरि | तहिं पढम दाउं, मिच्छामि देखममः। | दुक्कई पदइ सक्थयं ॥१॥" [ + प्राक्तनं च चैत्यवन्दनं स्वाध्यायादिधर्मकृत्यस्य प्रतिबद्धं, न तु रात्रिकावश्यकस्य, अत एवात्र एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संक्षेपदेवकन्दनं,] इत्यादि कारणानि यथागमसम्प्रदायादिस्वयं भाव्यानि । ततो द्रव्यतो भावतश्चोत्थाय " करेमि भंते ! सामाइय "मित्यादिसूत्रपाठपूर्व चारित्र-दर्शन-बानाचारातिचारविशुद्धयर्थ कायोत्सर्गत्रयं करोति, प्रथमे कायोत्सर्गे एकं चतुर्विंशतिस्तवं चिन्तयति, द्वितीयेऽप्येक " सायसयं गोसद्ध"ति वचनाचिन्तयति, तृतीये तु निभाऽतिचाराँचिन्तयति । इह च पूर्वोक्तयुक्त्या चारित्राचारस्य बानायाचारेभ्यो वैशिष्टयेऽपि यदेकस्यैव चतुर्विशतिस्तवस्य चिन्तनं तद्राको प्रायोऽल्पव्यापारस्वेन चारित्राचारातिचाराणां स्वल्पत्यादिना सम्भाव्यते।। ततः कायोत्सर्ग पारयित्वा सिद्धस्तवं पठित्वा सण्डासकामार्जनपूर्वमुपविशति, उक्तं च-"उद्दिा करेइ विरिणा, उस्सगं चिंतए अ उज्जोयं । बीयं दसणसुद्धी, चिंतए तस्थ वि तमेव ॥१॥ तहए निसाइयारं, जहकम |चिंतिऊण पारेह । सिद्धत्वयं पढित्ता, पमज्ज संडासमुदविसह ॥२॥" ननु प्राभातिकप्रतिक्रमणेऽपि प्रादोषिकप्रतिक्रमणवत्प्रथमे चारित्राचारातिचारविशुद्धिकायोत्सर्गे निशाविचारचिन्तन कस्मा क्रियते ?, उच्यते-" निहाभिभूया न संभरंति मुछ अइयारं, मा य अंधयारे वताण अन्नुनघणं + एतचिन्हान्तर्गतपाठस्थाने " इह च शकस्तवपाठेन संझेरदेवबन्दनं पूर्वकृतचे अवन्दनत्वेऽपि श्रीदेवभक्तिः सर्वत्र कार्यति" इति पाठान्तरं प. पुस्तके। रात्रिकप्रतिक्रम स्वाध्यायाद धमा KASHIKARAN दानम्। 38

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75