Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 41
________________ SA- SRISHESARKAREGA अदत्त ३ मेहुण ४ परिग्गहे ५ चेव । सयभेगं तु अणणं, उसासाणं हविनाहि ॥१॥'मेहुण ति भाव्यतेदिही विपरियासे, सयमेहुणमित्थीविपरिआसे। बवहारेण ढसयं, अणभिस्संगस्स साहुस्स ॥२॥" खिया अनुरागतोऽवलोकनं दृष्टिविषयासः, स्त्रीविपर्यासो-ब्रमसेवनं । अयं च कायोत्सर्गो दुःस्वप्रजनितादिपातकशुवर्थ तत्प्रायश्चित्तरूपो रात्रिकावश्यकात्पृथगेव सम्भाव्यते, गमनागमनादो ईर्यापथिकी कायोत्सर्गवत् । ___ इह १ सर्व श्रीदेवगुरुवन्दनपूर्व सकलमिति चैत्यवन्दनां विधाय स्वाध्यायकायोत्सर्गादिधर्मव्यापार विधत्ते यावस्त्रामातिकप्रतिक्रमशदेला, तदनु चतुरादिश्चमाश्रमणैः श्रीगुर्वादीन् : वन्दित्वा क्षमाश्रमणपूर्व "सइय पडिक्कमणे ठाउं ?" इत्यादि मणिवा भूनिहितशिराः "सवस्स वि राइयः" इत्यादिपत्र सकलरात्रिकातीचारवीजभुतं xत्र हि सेनप्रोचरतृतीयोसासराटं निर्देश्यमाण प्रश्नोत्तरं विचारणीयमस्ति-" अतिक्रमणहेतुगमें रात्रिकप्रतिक्रमणविधी रात्रिकप्रायश्चित्तकायोत्सर्गस्वतः चैत्ववन्दनं दतः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ चत्वारि अमात्रमणान्युक्तानि सन्ति, एवं तु न क्रियते वकि बीजमिवि प्रोऽत्रोचर-यतिदिनचर्यादौ स्वाध्यायानु चत्वारि क्षमाश्रमणानि प्रोतात, आद्धदिनकृत्यबृत्ति-वन्दारवृत्त्यादी खाध्यायानु प्रतिक्रमणस्थापनमुर, सतस्तानि स्वाध्यायात्पूर्व ज्ञायन्ते, अयं च विधिः परम्पश्या बाहुल्येन क्रियमाणोऽस्ति सामाचारिविशेषेण चोभयथाऽप्यविरुद्धमेति ॥ १९२ ॥ " (३. ३, पत्र ६८) अत्र विचारणीयमेतञ्चदुत-श्रावदिनकृत्यवृत्ति-वन्दारवृत्त्यादावनुतमपि स्वाध्याकरणादाक् क्षमाश्रमणचतुष्टयस्य दान यतिदिनचर्यादावुलमपि च स्वाध्यायानु यत्तस्वादानं तत्र स्वाग्रहादन्यरिक कारणं मन्तुं शक्यते । %E9A4%ARE

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75