Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 43
________________ ** G अंधयारे वा असणओ मंदसदा न सम्मं बंद राहग तितिहाई रे माइए निलदवारं चिंतंति ।" [R उक्तं च-"तत्थ पडमो चरित्ते, सणसुद्धीह वीयओ होइ । सुअनाणस्स य तइओ, नवरं चिंतेइ तत्थ इम ॥१॥ तइए निसाइआर" मित्यादि । ततः पूर्ववन्मुखवस्त्रिकादिप्रतिलेखनापूर्व वन्दनकदानादिविधि विधत्ते तावधावत्प्रतिक्रमणसूत्रानन्तरः कायोत्सर्गः। उक्तं च-"पुव व पुत्तिपेहण-वंदणमालोअसुत्तपढणं च। बंदण खामण-बंदण, गाहातिगपढणमुस्सग्गो ॥२॥" पूर्व चारित्राद्याचाराणां प्रत्येकं शुद्धये पृथक् २ कायोत्सर्गाणां हा कृतत्वेन साम्प्रतं तेषां समुदितानामविचारान् प्रतिक्रमणेनाशुद्धान् शोधयितुमयं कायोत्सर्गः सम्भाव्यते। अत्र च कायोत्सर्ग श्रीधीरकृतं पाण्मासिकं तपश्चिन्तयति-श्रीवर्द्धमानतीर्थे वर्तमानस्त्वं हे जीव । बर्द्धमानकृतं पाण्मासिक तपः कर्तुं शक्नोषि न देवादितपोविधिश्च श्रीभागमोक्तो, यथा-प्रथमतीर्थरस्य तीर्थे वार्षिकं तपो भवति, मध्यमतीर्थराणां तीर्थे अष्टमासिकं तपः, श्रीवर्द्धमानतीर्थे तु पण्मासिकं तपः । यदाह-"संवच्छरमुसभजिणो, +छम्मासा * बद्ध x संवत्सर यावद्भिक्षाऽलभनकारणकर्मबन्धो वाच्यः । + ननु पाण्मासिके तपसि एकैकदिनहान्या न्यूनीकरणे कुत एकोनत्रिंशदिनानि यावदेव न्यूनीकरणं न त्रिंशदिनानि यावत् , त्रिंशतेक दिनर्मास इति व्यवहारात , इति चेन्न, अभिप्रायापरिक्षानात् , यतचिसदिनानि यावन्यूनीकरणेऽपि मासेनेव न्यूनता, सा चकोन त्रिशहिनानि यावन्यूनीकरणपूर्व 'पञ्चमासिकतपः करिष्यसीति प्रभ. वचसा सिद्धा, यतः 'पञ्चमासिकतपः करिष्यसीति प्रश्रेऽपि 'निशदिनभ्युनं पाण्मासिकं तपः करिष्यसी'त्ययमेकार्थः, यदि च विशहि. DI मानि यापमन्यूनीकृख पुनः पखमासिकं तपः करिष्यसी' त्युच्येत तदा युनरुक्तिप्रसक्ति, तेन युक्तः एकोनविंशदिनानि यावन्यूनी-15 AKSHARASTRA RAE%E ionalai |

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75