________________
BAS
तह हरियाए विमलचित्तो ॥ ४ ॥ " + इत्यादियुक्तेश्च पूर्वमीर्यापथिक प्रतिक्रामेत् ।
as च त्रिपश्यधिपञ्चशतीमितानां जीवानामेवं मिध्यादुष्कृतं दीयते, तद्यथा-" चउदसपया १ अडचत्ता २, तिगहियतिसया ३ सयं च अडनइयं ४ । चउगइ दसगुणमिच्छा, पणसहसा छ सयतीसा य ॥ १ ॥ नेरइया सत्तविहा, पञ्चत्तअपलत्तणेण चउदसहा अडचन्ताईसंखा तिरिनरदेवाण पुण एवं ॥ २ ॥ भूदग ग्वाता, बीस सेensfare अव । गमेयर पज्जेयर-जल १ ल २ नह ३ उर ४ भुआ ५ वीसं ॥ ३ ॥ पनरस १ तीस २ छप्पन्ना ३, कम्मा १ कम्मा २ तहंतरदीवा ३ । सभयपज अपना, मुच्छअपज्जा तिसयतिनि ३०३ ॥ ४ ॥ भवणा परमा जंभय-वणयर दस पनर दस य सोलसगं । चरथरजोइसदसगं, किव्वसिति नव य लोगंता ॥ ५ ॥ कव्यगेविजऽणुत्तर-वारस नव पण पात्तअपत्ता | अडनउयसयं अभिहय-वत्तियमाईहिं दसगुणिया ॥ ६ ॥ " एवं " अभिययादहगुण, पणसहस्स छ सय तीसया भेआ । ते रागदोसद्गुणा, इकारस दो सया सहा ॥ ७ ॥ मणवयकाए गुणिया, तित्तसहस्वसत्तसयसीआ। कारणकरणाणुमई, लक्खसहस्सा तिसय चाला | .८ ॥ काल+ एतद्गाथाचतुष्कोear बाह्यशुद्धिर्मलस्थानात्पाद्वाऽनपत्य यद्वदरिकमलमनिसृज्य शोधकरणस्यैव यथा इन्यार्चने द्रव्यमन्युस्सर्जन पुरस्सरमेव ब्राह्मा वनुशुद्धिर्विधीयते तथैव भावार्चनात्मके सामायिके सामायिकोचारेण साबधयोगलक्षणभावमदउत्सर्जनपूर्वकमेवे प्रतिक्रान्त्या भावशुद्धिर्विधातुमुचिता, सामायिकोच्चारणमन्तरेणासम्भाव्यत्वासाद्यमलोत्सर्जनस्य ।
39
anged
-