Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 39
________________ BAS तह हरियाए विमलचित्तो ॥ ४ ॥ " + इत्यादियुक्तेश्च पूर्वमीर्यापथिक प्रतिक्रामेत् । as च त्रिपश्यधिपञ्चशतीमितानां जीवानामेवं मिध्यादुष्कृतं दीयते, तद्यथा-" चउदसपया १ अडचत्ता २, तिगहियतिसया ३ सयं च अडनइयं ४ । चउगइ दसगुणमिच्छा, पणसहसा छ सयतीसा य ॥ १ ॥ नेरइया सत्तविहा, पञ्चत्तअपलत्तणेण चउदसहा अडचन्ताईसंखा तिरिनरदेवाण पुण एवं ॥ २ ॥ भूदग ग्वाता, बीस सेensfare अव । गमेयर पज्जेयर-जल १ ल २ नह ३ उर ४ भुआ ५ वीसं ॥ ३ ॥ पनरस १ तीस २ छप्पन्ना ३, कम्मा १ कम्मा २ तहंतरदीवा ३ । सभयपज अपना, मुच्छअपज्जा तिसयतिनि ३०३ ॥ ४ ॥ भवणा परमा जंभय-वणयर दस पनर दस य सोलसगं । चरथरजोइसदसगं, किव्वसिति नव य लोगंता ॥ ५ ॥ कव्यगेविजऽणुत्तर-वारस नव पण पात्तअपत्ता | अडनउयसयं अभिहय-वत्तियमाईहिं दसगुणिया ॥ ६ ॥ " एवं " अभिययादहगुण, पणसहस्स छ सय तीसया भेआ । ते रागदोसद्गुणा, इकारस दो सया सहा ॥ ७ ॥ मणवयकाए गुणिया, तित्तसहस्वसत्तसयसीआ। कारणकरणाणुमई, लक्खसहस्सा तिसय चाला | .८ ॥ काल+ एतद्गाथाचतुष्कोear बाह्यशुद्धिर्मलस्थानात्पाद्वाऽनपत्य यद्वदरिकमलमनिसृज्य शोधकरणस्यैव यथा इन्यार्चने द्रव्यमन्युस्सर्जन पुरस्सरमेव ब्राह्मा वनुशुद्धिर्विधीयते तथैव भावार्चनात्मके सामायिके सामायिकोचारेण साबधयोगलक्षणभावमदउत्सर्जनपूर्वकमेवे प्रतिक्रान्त्या भावशुद्धिर्विधातुमुचिता, सामायिकोच्चारणमन्तरेणासम्भाव्यत्वासाद्यमलोत्सर्जनस्य । 39 anged -

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75