Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 38
________________ * * प्रतिक्रमण हेतुगर्मः। * * चूलिकायो । "तस्थ हट्टरो नाम सावओ सरीरचितं काऊण पडिस्सयं बच्चइ, ताहे तेण दूरहिएण तिनिटीप्रतिक्रमणे निसीहियाओ कयाओ, एवं सो हरियाई दरेण सरेण करेइ" इत्याचावश्यकचूर्णौ। [ पूर्वार्द्ध पत्र ४०३] क्रियाकर्तातथा विवहारावस्सयमहा-निसीहभगवइविवाहचूलासु। पडिक्कमणधुपिणमाइसु, पदम इरियाइ पडि- कर्मणो कमणं ॥१॥" इत्यायुक्तः। "जह गमणागमणाई, आलोइय निदिऊण गरिहित्ता । हा दुटुऽम्हेहि कर्य, निरूपणाम्। मिच्छादुक्कडमिअ भणित्ता ॥२॥ तह उस्सग्गेण तयणु-रूवपच्छित्तमणुचरित्ताणं । जे आयहियं चिइवदणाहऽणुट्टिज उवउत्तो॥३॥ दश्वञ्चणे पवित्ती, करेह जह काउ बज्झतणुसुद्धिं । भावऽवणं तु कुला, साझापौषधविधेरक्तवारसामायिकनाममात्रस्याप्यनुतत्वाश्चेति । * अनेनापि प्रमाणेन सामायिकोचारास्त्रागीर्याप्रतिकान्त्रिसिद्धयर्थ " आवश्यकचूर्णी दहरप्रावको विभातकाले गृहानिस्सृत्य | शरीरचिन्तां विधायोपाश्रये ईयाँ प्रतिक्रामन् कधितोऽस्ति, सा वेला सामायिकप्रतिक्रमणकरणस्येति ।। ४९ ॥" [ सेव प्र. उ. ४ पत्र १०७] इत्यादि जल्पनमपि येन केन भक्तजनस्थिरीकरणायासमेव, न वास्तविक, यतो गुरुवन्दनानिमित्तिकैव दहारस्येयोप्रतिक्रान्तिरिति 'दहरेण सरेण करेइ' इत्यतः पुरोवर्तिना " सो [ आर्यरक्षितो ] मेहावी तं उबधारेति, सो वि तेणेव कमेणं नवागतो सोसि साधूर्ण कत" इत्यनेन चूर्णिपाठेन प्रस्फुट भवति । गाथायामस्या प्रागीर्याप्रसाधकत्वेन निर्दिष्टाभिधानेषु प्रायः सर्वेष्वपि शाखेषु नोक्ता सामाविकोपचारात्यागीर्याप्रतिक्रान्तिः, प्रत्युतावश्यकचूर्युत्तरविभागे (२९९ पृष्टे) सामाविकविधि प्रतिपादयद्भिः पूर्वविद्भिः श्रीमजिनदासगणिसहत्तरैः सष्टमुक्ता सामायिकोचारानन्तरमीर्याप्रतिक्रान्तिः। ॥१७॥ * RECE 314

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75