Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिक्रमण - हेतुगर्भः ।
॥ १६ ॥
प्रतिक्रमणाद्यनुष्ठानं रत्नत्रयप्राप्तिलक्षणान्तरलाभाय प्रभवति । दृश्यते हि नादयो वाला मसापेक्षा अपि साक्षात्रिकं सत्यापयन्तः, तथाहि यथैव हि श्रीरागादि समाश्रियते गीतगानं तथैव वाद्यते तालमर्दलयुङ्गलवेणुवीणाद्यं वाद्यमपि यथैव तथैवाङ्गालचाल राज्यविधि, तथैव हि तेषां चतुरचेतश्रमत्कार [प्राप] विशेषमाहव भवति नान्यथा, उक्तं च " तालः पद्भ्यां वाक्यभङ्गीभुजाभ्यामं [गे] गेयं लोचनाभ्यां च हावाः । श्रोतुश्चित्ते भाव्यते यत्र साक्षा-तद्वै नृत्यं नृत्यमन्यद्विम्यः ॥ १ ॥ " अत एव चान्तरङ्गरं ( १ ) शेषलाभार्थिना त्रिकरणशुद्ध विशिष्य यतितव्यं एवमेव भगवदाज्ञाया विशेषाराधनेन निर्जरालामादिति ।
सम्पदुपयुक्ततादिविशेषणविशिष्टस्य प्रतिक्रमणकरण [स्य] किं फलं ? उच्यते-अन्योऽन्यानावाध्या यथोपूर्व विधीयमानं प्रति ( १ ) प्रतिक्रमणं शारी[रि]काशेष क्लेशविनाशाय जायते, तथा ( 1 ) यथोचितकाले क्रियमाणं रसाङ्गाद्यौषधमसाध्यस्यापि व्याधेविध्वंसाय, नान्यदा तथा । नतु यद्येवं प्रतिक्रमणकल्पतरो दुरन्तदुःखमोक्षलक्षणं मुख्यफलं
सततं प्रतिक्रान्तिरेव क्रियतां किमन्येन क्रियान्तरेणानुष्टितेन : नैवं अन्योऽन्यानावाध्येति विशेषणेनैव विहितोवात् । अयमर्थः प्रतिक्रान्तिक्रिया क्रियमाणा यदि यथोचितकालकरणाप्रतिलेखनादिक्रियान्तरं न बाध्यते तर्हि यथोक्तफला, यथाहि भेषजमपि यथोचितकालपध्यासेवनादिक्रियान्तरावाचकं यथोक्तरोगस्य साधकं । अयम्भावः- प्रतिक्रमणं अपि यथोक्तकाल प्रतिलेखनाद्यकुर्वन् देशत एवाराधका स्थान सर्वतः । सर्वत आराधकत्वेवं
"पंचिदिएहिं गुतो, मणपभिइतिविहकरणमाउत्तो। तपनियमसंजमम्मि, जुत्तो आराहओ होइ ॥ १॥"
32
मनो
वाकाय
शु
विशिष्ट
निर्जरा
स्वम् ।
॥ १६ ॥

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75