Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 35
________________ वीर्याचारयोः, उच्यते-एतच्छुद्धिर्वानाद्याचारशुद्ध्या नान्तरीयका इति प्रतिपादितक, तथाहि-सायं साधोः कृतचतुर्विधाहारप्रत्याख्यानस्य प्रतिक्रमणं स्पात, श्रावस्यापि कृतप्रत्याख्यानस्य तद्भवति । प्रातस्तु पाण्मासिकतपसः प्रभृति यथाशक्तितपः करोति, अभ्यन्तरं तपस्तु कायोत्सर्गस्वाध्यायादिरूपं प्रतिक्रमणे प्रतीतमेव, एवं च स्फुटं तपआचारशुद्धिरुक्ता, यथाविधि यथाशक्ति च प्रतिक्रमतो वीर्याचारशुद्धिरपि प्रतीक, उक्तं च प्रार" गुणधारणरूवेण" मित्यादि। तथा काले आवश्यकाकरणे चतुर्लघुः, मण्डल्यप्रतिक्रान्तौ कुशीलैः सह प्रतिक्रान्तौ च चतुर्खघुः, निद्राप्रमादादिना प्रतिक्रमणे न मिलितस्तत्रैकस्मिन् कायोत्सर्ग भिन्नमासः द्वयोर्ल घुमामस्त्रिषु गुरुमासः, तथा गुरुभिरपारिते कायोत्सर्गे स्वयं यदि पारयति तदा गुरुमासः, सर्वेष्वपि कायोत्सर्गेषु चतुर्लघुः, एवं चन्दनकेष्वपि योज्यं इति व्यवहारे । तथा साधवः प्रतिक्रमणानन्तरं तथैवान्तर्मुहूर्त मात्र कालमासते, कदाचिदाचार्याः खल्वपूर्वा सामाचारी प्ररूपयेयुरपूर्व वाऽर्थपदमित्युक्तं श्रीओपनियुक्तिवृत्तौ * [तथा प्रतिक्रमणकारिणा श्रमणेन श्रावकेण च प्रतिपदं प्रवर्द्धमानपरमवैराम्परनेण निर्जरार्थिना सम्पम्योगत्रिकशुद्धिविधौ विशिष्य यतितव्यं, तथाहि-मनसा भगवद्भक्तिरागसागस्तरङ्गितेन सम्यक्पदसम्पदर्थपरिचिन्तन, वचसा तु उदारसुकुमारस्वरेणान्यूनाधिकालापकोचारणं, गात्रेण श्रीभागवतमतप्रबर्द्धमानबहुमानवशप्रसाररोमाश्चनिचयकलचुकितत्वपात्रेण, करचरणादौ यथायोग्यजिनयोगमुद्रादिविनियोगयथास्थानमुविनमनगुर्वत्रग्रहगतिप्रत्यागत्यादिहेतुकभृतलमण्डाशकपमार्जनप्रभृतितत्तसूत्रसञ्चारेण समकालमेर विधेयं, एवमेव हि त्रिकशुद्ध्या विधीयमानं * पतितोऽत्रैवधिद्वान्तर्गतः पाटोऽस्मद्गुरुवर्यानुयोगाचार्यश्रीमस्केशरमुनिजीगणिकररित्तोषीवादझे प्रहारनपुरीयप्रतिकृतावपि च । %E6%AKALनी 34

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75