Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिक्रमण हेतुगर्भः।
GRA
चारित्रा
PRAKRACTECHERE
विशुद्धिनिवन्ध
नत्वं सामायि.
वस्थायामेव, तदनन्तरं चावश्यं मुक्तिः । ज्ञानं तु सर्वात्मना क्षीणमोहानन्तरमेव, न च तदनन्तरमवश्यं मुक्तिा, जघन्यवोऽप्यन्तराले प्रत्येकमान्तमाहूर्तिकसयोग्ययोगिगुणस्थानद्वयभावात् , तथा “जम्हा सणनाणा, संपुण्णफलं नदिति पत्तयं । चारित्तजुया दिति अ, विसिस्सए तेण चारित्तं ॥१॥" तथा " सम्मत्तं अचरित्तस्स, हुन्ज भयणाद नियमसो नत्थि | जो पुण चरित्तजुत्तो, तस्स उनियमेण सम्मत्तं ॥ २॥" तथा "गोत्रवृद्धो नरो नैव, सद्गुणोऽपि प्रणम्यते । अलङ्कृतनृपश्रीस्तु, धन्धते नतमौलिभिः ॥१॥ एवं न केवलझानी, गृहस्थो नम्यते जनः। गृहीतचारुचारित्रः, शरपि स पूज्यते ॥२॥ अतो दिशान्ति चारित्रं, केवलज्ञानतोऽधिकम् । तस्मिल्लब्धेऽपि तल्लब्धं, तेन धावन्ति धीधनाः ॥३॥" इति हेतोरादौ चारित्राचारविशुद्ध्यर्थ "करेमि भंते ! सामाइय"मित्यादिसूत्रत्रयं पठित्वा द्रव्यतो वपुषा मावतश्च शुद्धपरिणामेनोच्छितोच्छितमेकोनविंशतिकायोत्सर्गदोषरहित कायोत्सर्ग कुर्यात् । कायोत्सर्गश्च नवधा उच्छितोच्छित इत्यादि, आह च.." उसिउस्सिअ १ तह उस्सिओ, य २ उस्सियनिसन्नओ ३ शेव । निसन्तुस्सिओ ४ निसन्नो ५, निसन्नगनिसन्नओ६ चेव ॥ १॥ निबन्नुसिअ ७ निवन्नो ८, निवण्णगनिवपणओ ९ य नायब्बो।" .
ज्याख्या-धर्मशुक्ले यत्र ध्यायति स उच्छितोच्छुितः १, धर्मादि चत्वारि ध्यानानि ध्यायति यत्र स द्रश्योकिछुतार, आतरौद्रे यत्र ध्यायति स ध्योच्छुितो भावतो निषण्णः ३, एषु ऊर्चस्थित इति नेयम् । धर्मशुक्ले ध्यायति यत्र एष निषयोतिः , धर्मादि चत्वारि ध्यानानि यत्र न च्यापति स निषण्णः ५, आरौद्रे ध्यायति यत्र स निषण्णनिपष्णः ६,
॥
५
॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75