Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 20
________________ प्रतिक्रमण ॥८ ॥ * भाषया दरस्वरेण वा वदेत् २, एपणायामनुपयुक्तः ३ भाण्डोपकरणस्यादाने निक्षेपे वाऽप्रमार्जयिता ४, अप्रत्युपेक्षिते स्थ- प्रायश्चित्त पिताम्य दनपिडले उच्चारादीनां परिष्ठापयिता, न तु हिंसादोषमाप ५, मनसा दुश्चिन्तितं ६, वचसा दुर्भाषितं ७, कायेन दुवेष्टितं कृतं स्यात् ८, कन्दपों हासो वा ख्यादि । कथा क्रोधादयः विषयेष्वमिङ्गश्च सहसाऽनाभोगतो वा कृता स्यात् , आचार्यादौ विधत्तम्। मनसा द्वेषादौ चान्तरमाषादिकतो, तचापरी गमनादौ "इच्छामिच्छासहकारा"धकरणे मिथ्यादुष्कृत* ] ईर्यासमित्यादौ सहसात्कारतोऽनामोगतो वा पधि कथादिकथन-गृहस्थभाषामापणादिप्रमादेन मिथ्याकरणे मिथ्यादुष्कृतरूपं प्रतिक्रमण, एतच मिथ्यादुष्कतेनैव शुक्ष्यति, नहि गुरूणामालोच्यते । शब्दादीन्द्रियार्थाननुभूय कस्यापि संशयः स्यात्-यच्छब्दादिषु रागद्वेषौ गतोऽहं न वेति, ततो यच्छताविषये आलोचनापूर्व मिथ्यादुष्कृतेन शुख्यति तन्मिश्र, रागद्वेषौ गतोऽहमिति निविते तु सपः प्रायश्चिसम् ३ । अनेषणीयेऽशनादिके शुदखुळ्या गृहीते पवादशुद्ध शाते प्रथमपौरुष्यामानीतं चतुर्थपौरुषीं यावद्धृतं तथा अर्द्धयोजनातिक्रमेण नीतमानीतं वा तस्मिन् कालक्षेत्रातीते उद्गतानस्तमितबुख्याऽनुगतेऽस्तमिते वा सूर्य मक्तादौ गृहीते व त्यागेनैव शुद्धिस्तद्विवेका४। यत्कायचेष्टानिरोधोपयोगमात्रेण दुःस्वप्रजनितादि शुद्धयति तदव्युत्सर्गः५। यत्र सचिचपृथिव्यादिसबहादौ निर्विकृतिकादिषण्मासान्तं तपो दीयते तत्तपः ६। यस्मिन् व्रतारोपणकालादारभ्याहोरात्र| पश्चकादिना क्रमेण सन्दषितपूर्वपर्यायव्यवच्छेदः शेषपर्यायरक्षानिमितं क्रियते, दुष्टव्याधिषितदेहेकदेशच्छेद इव शेषाव| यवरक्षार्थ, तच्छेदा, इदं च तपोदुर्दमो या षण्मासक्षपकोऽन्यो वा विकृष्टतपाकरणक्षमस्तपसा गर्वितः स्याद्यथा 'किं ममा * प्रल्हापनपुरसत्कप्रतावास्येसविहान्तर्गतः पाठः । * * ....16

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75