Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
नेन प्रभृतेनापि तपसा क्रियते ?' इति, तपोऽममों का ग्लानासहबालवृदादिस्तधाविधतप:श्रद्धानरहितो निष्कारणमपवाद रूचिळ तस्य ज्ञेयम् ७ । आकुठ्या पञ्चेन्द्रियवधे, दर्पण मैथुने, मृपाचादादत्तादानपरिग्रहेषु उत्कृष्टेषु सेवितेषु, आकुवा पुनः पुनः सेवियुवा मूल-गोपि सहसा कार्य ८ मष्टिमुष्ट्यादिमिर्मरणनिरपेक्षतया स्वस्य परस्य वा घोरपरिणामतः प्रहरण, तेनातिसक्लिष्टमना न तेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात, उचितं चोत्थाननिषिदनाद्यशक्तिपर्यन्तं, स हि यदोस्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान प्रार्थयते-'आर्या ! उत्थातुमिच्छामी 'त्यादि, ते तु तेन सहा वन्त स्तत्कास्यन्ति, एतावति तपसि कृते तस्योत्थापना क्रियते ९ । स्वलिहिनी-नृपमार्यादिसेवा-लिङ्गिपात-माजवधादिमिरच्या क्तलिङ्गभूतां जिनकल्पिकामानां क्षेत्रावहिःस्थानां सुविपुलं तपस्तपस्यता महासत्वानां पूरीणामेव जघन्यतः षण्मासानुस्कृष्टतो द्वादशवर्षाणि पाराग्निक, ततोऽतिचारपारगमनानन्तरं प्रवाज्यते, नान्यथा १०
तत्रोपाध्यायस्य येषु येवपराधेषु पाराश्चिकं तेष्वपि बहुशः सेवितेत्रनवस्थाप्यमेव, उपाध्यायस्थानवस्थाप्यान्तस्यैव प्रायश्चित्तस्योक्तः, सामान्यसाधूनां तु नवमदशमप्रायश्चित्ताहोपराधेश्वषि मूलान्तमेव प्रायश्चिनं । तथाऽनवस्थाप्यं जघन्यतः पण्मासानुल्कृष्टतस्तु वर्ष; इदं च तीर्थकरगणधरप्रवचनाद्यधिक्षेपकारिणामाशातनाऽनवस्थाप्यमाश्रित्योक्तं, हस्तताडन-साध
मिकान्यधार्मिकस्तैन्यकारि-प्रतिसेवनाऽनवस्थाप्यस्य तु जघन्यतो वर्ष उत्कृष्टतो द्वादश, एण्वन्त्यद्वयं चतुर्दशपूर्विप्रथम- । IPसंहननिनोऱ्यावच्छिन्नयोर्व्यवच्छिन्नं, अष्टविघं त्वाय दुष्प्रसमान्तम् ।
अतिक्रमणमित्यस्य चायमर्थ:-" स्वस्थानाचत्परस्थान, प्रमादस्य वशागतः। तत्रैव क्रमणं भूया,
RECECASED
..
...
17

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75