Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 32
________________ उत्थानादि महात्म्यम्। प्रतिक्रमण देवः स्वसमयनिबद्धत्वाञ्चलितासनः सम्भ्रमोद्धान्तलोचनः प्रयुक्तावधिस्तद्विवाय ः प्रहटवलचपलक्कुण्डलधरो दिव्यथा युत्या दिव्यया विभूत्या दिव्यया गत्या यनवासी भगवान् श्रमणस्तत्रैवोपामच्छति, उपागत्य घ मक्तिमरावनतबदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुस्तः स्थित्वाऽन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुन्य॥१४॥ मानाध्यवसानः अण्वस्तिष्ठति, समाप्ते च भणति-" सुस्वाध्यायितं सुस्वाध्यायित इति बरं कृति "ति, ततोऽसाबिहलोकनिष्पिपासा समवणमणिलेष्ठुक्काशनः सिद्धिवर्धनिर्भगनुमतचित्तः श्रमणः प्रतिभणति 'न मे वरेणार्थ' इति । ततो देवोऽधिकतरजातसंवेगः प्रदक्षिण्य वन्दित्रा नमस्यित्वा प्रतिगछति । एवं वरुणोपपातादिष्वपि वाच्यं । इत्यादि स्वरूपाणि सातिशयानि उत्थान-समुत्थानश्रुतारुण-वरुणोपपातादीन्यध्ययनानि, भूतवादश्च-दृष्टिवादः श्रीणां नानु. शातानि, इत्यायुक्तेः स्वीणा पूर्वाभ्ययनेऽनधिकारित्वा"नमोऽहत्सिद्धा, नमोऽस्तु बर्द्धमाने "त्यादीनां च पूर्वान्तर्गतत्वेन सम्भाव्यमानत्वान पठन्तीत्याहुः अन्यथा वा यथाम्नाय तदकथने ] कारण सुधियाऽभ्यूद्धम् । ... । यच्च श्रीगुरुकथनावसरे प्रतिस्तुतिप्रान्ते "नमो स्वमासमणाणं" इति गुरुनमस्कारः साधुश्राद्धादिमिर्मण्यते तकृपाबालापेषु प्रतिवार्ताप्रान्तं जीवेत्यादिमणनवत् श्रीगुरुवाप्रतीच्छादिरूपं सम्मान्यते । तथेह श्रीवर्द्धमानस्वामिन स्तीर्थमिदं, तस्याचया चेदं प्रतिक्रमणादिकरणं, निर्विघ्नं व तत्सम्पूर्णीभवने हर्षेण मङ्गलार्थ च श्रीवर्द्धमानस्तुतिपाठः । माला अयं च कृतवानां व्यवहारम, यत् स्वसमीहित शुभकार्यनिर्विनमवने च श्रीदेवगुरुबहुमाननाद्विवर्द्धमानस्वरेण स्तुतित्रयपाउथ तिरेकेण । अयं च न्यायो लोकेऽपि दृश्यते, यथा-रामः अवजयादौ विवाहादौ वा हर्षेण विचित्रवादित्रवादनोवै। HERE Rifast य 570 ANSAR S

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75