Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
प्रतिक्रममा
tainin:
मो०' इत्कस्था।
लोकेऽपि च राजादीनामादेवं विधाय प्रणामपूर्वकं तेषामादेशकरणं निवेबते, एवमिहापि शेवं, यदाह*सुकयं आणत्तंपिव, लोए काऊण सुकयकिड़कम्मा! बतिआ थुईओ, गुरुयुहगहणे कए तिनि ॥१॥"
व्यारूपा-यथा रामा मनुष्या आज्ञप्तिकया प्रेषिताः प्रणम्य यान्ति, तां व सुकतामप्यानप्तिं कृत्वा पुनः प्रणम्य निवेद-- यन्ति, एवं साघवो गुरुसमादिष्टा वन्दनपूर्व चारित्रादिविशुद्धिं कृत्वा पुनः सुकतकृतिकर्माणः सन्तो गुरोनिवेदयन्ति । तो गुरुष विनयहेतोस्तावतिष्ठन्ति यावद् गुरुवः प्रथमस्तुतिग्रहणं कुर्वन्ति, समानायां च स्तुतौ बर्द्धमाना स्तुतिः पठन्ति । एत सम्भाव्यते वन्दनकान्ते “ इच्छामो अणुसट्टि" मिति दर्शनात् । एतदर्थवाय-' इच्छामो 'ऽभिलपामोऽनुनास्तिगुर्वाज्ञा प्रतिक्रमण कार्य मिस्येवरूपा, तां च वयं कृतवन्तः स्वाभिलाषपूर्वक, न तु राजवेष्यादिन्यायेन, इत्यं सम्माजनाविधान "इच्छामो अणुसहि" मिति मकनानन्तरं श्रीगुरूणामादेवस्य श्रवणाद । अन्यत्र चायं श्यते, यथा सम्पन्नसामायिकायारोपणे क्रायुदेशादौ वा, एवं व प्रतिक्रमणकरणं सम्पूर्ण समजनि, तत्सम्पूर्णीमवनाच सम्पबानिर्भरप्रमोदप्रसराकुला बर्द्धमानस्वरेण वर्दमानावरं श्रीवर्द्धमानस्तुतित्रयं "नमोस्तु वर्द्धमानाये" त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुती,पाक्षिकादिप्रतिक्रमणे तु श्रीगुरुपर्वणोम्शेिषबहुमानसूचनार्थ तिसम्वपि स्तुति' भणितामु सतीषु सर्वे साधना श्रादाबमपद पठन्ति । "बालनीमन्वमूर्खाणां, नृणां चारित्रकाक्षिणां । अनुग्रहार्थ सर्वज्ञैः, सिद्धान्तः प्राकृतः कृतः॥१॥" इत्याधुक्तिभिःखीणां संस्कृतेऽनधिकारित्वसूचनाभाटकादिवपि प्रायः स्यालापानां प्राकृतादिभापयेव दर्शनासाध्या भाविकाब"नमोहस्सिद्धाचार्ये" त्यादिवत्रं न पठन्ति, “नमोऽस्तु बर्द्धमानाये" त्यादिवाने "संसारवावानले"
RSS
॥१३॥
26

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75