Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 29
________________ U क्रियमाणत्वेन सम्भाव्यमानत्वात् यत:- " आवस्सपलहुगुरु-वित्तिचुण्णिभासेसु पक्खियाईसु । पक्षयणसारुद्वारे, सुयदेवपाइ उस्सग्गो ॥ १ ॥ " तथा " प्रणिपत्य जिनवरेन्द्रं वीरं श्रुतदेवतां गुरून् साधून् । आवश्यकस्य विवृतिं, गुरूपदेशादहं वक्ष्ये || २ ||" इति श्रीआवश्यक बृहद्वृचौ हरिमन्द्र [मूरि] कृतो नमस्कारः । " आयरणा सुयदेवय- माईणं होई उस्सग्गो ॥ " इति पञ्चस्तुके । श्रीवीरनिर्वाणाद्वर्षसहस्रे पूर्वश्रुतं व्यवि श्रीहरिस्तदनु पञ्चपञ्चाशता वर्दिवङ्गताः, ग्रन्थकरण कालाञ्चाचरणायाः पूर्वमेव सम्भवात् श्रुतदेवतादिकायोत्सर्गः पूर्वघरकालेऽपि सम्भवति, अतो युज्यते कर्तुम् । ] ततः पञ्चमङ्गलभणनपूर्वकं सण्डासकं प्रमृज्योपविशति, यदुक्तं-" अह सुअसमिद्धिहेउ, सुअदेवीए करेइ उस्सगं । fine art, air व देई व ती हुई ॥ १ ॥ एवं खेत्तसुरीए, काउस्सग्गं च कुणइ देइ थुई। पढि व मंगल-सिपमा संडासं ॥ २ ॥ " उपविश्य व पूर्ववद्विधिना खत्रिको कार्य च प्रतिलिरूय - श्रीगुरूणां वन्दन के दar raमो अणुसद्वि " मिति + मणित्वा जानुभ्यां स्थित्वा कृताञ्जलि" नमोऽर्हस्सिद्धे "ति पूर्वक स्तुतित्रयं पठति । आह च " पुत्रविहिणेव पेहिय, पुतिं दाऊण वंदणं गुरुणो । इच्छामो अणुसद्विति, भणिय जाणूर्हि तो ठाइ ॥ १ ॥ " पूर्वोवन्दकदाने श्रीगुर्वाज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाइया प्रतिकान्त 'मिति विज्ञपनार्थ, निकानां "सामाहयच उचीसस्थओ " इत्यादिभानं शाखोसीनं स्वपूर्वजोक्तेापि विरुद्धम् । 2.5

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75