Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 28
________________ कायोत्सर्ग येऽपि भिमलोग सचिन्तने # हेतवः। प्रतिक्रमण तख तीर्थसहावेन विशेषतः स्मरणीयस्वाद । सदनु महातीर्थस्वादिनोजयन्तालवणं श्रीनेमि, ततोऽपि चाटापदनन्दीश्वरादि- हेतुगमःबहुतीर्थनमस्काररूपां चत्तारि अट्ट दसे "त्यादि पठन्ति । 18... एवं चारित्राचार-दर्शनाचार-बानाचाराणां बुद्धिं विधाय सकलधर्मानुष्ठानस्य श्रुतहेतुकस्वात्तस्य समृद्धधर्थ 'सुअ- देवयाए करेमि काउस्सरगं, अन्नत्थे 'त्यादि पठित्वा श्रुतदेवताकायोत्सर्ग कुर्यात, तत्र च नमस्कार चिन्तयति, देवताबाराधनस्य विमानसापलेला कुना जान चायापोरस इत्यादि हेतः सम्भाव्यः । पारयिस्वा च तस्याः स्तुति । पठति “सुदेवया भगवई " इत्यादि। ___*[ननु चुतरूपदेवतायाः श्रुतसमृक्षार्थ युक्तः कायोत्सर्गः, अतभक्तानावरणादिकर्मक्षपणद्वारा श्रुतसमृदिहेतुत्वेन सुप्रतीत्वाव, श्रुताधिष्ठातृदेवतायास्तु म्यन्तरादिप्रकाराया न युक्ता, तस्याः परकर्मक्षपणे असमर्थत्वेन श्रुतसमृदयहेतुस्वाद, श्रुतरूपदेवतायास्तु तृतीयकायोत्सर्गे स्मृति वैव, तम, श्रुताधिष्ठातृदेवतागोचरधुमप्रणिधानस्यापि स्मनुः कर्मवयहेतुत्वेनामिहितत्वात् , तदुक्तं-" सुयदेवयाह जीए, संभरणं कम्मक्खयकर भणिय । नस्थित्ति अकबकरी, पवमासायणा तीए ॥१॥" एवं च क्षेत्रदेवताऽपि स्मृतिमईति यस्याः क्षेत्रे स्थितिविधीयते, ततस्तस्याः कायोत्सर्गानन्तरं स्तुति भणति, पच प्रत्यई क्षेत्रदेवतायाः स्मरण तत्तृतीयतेऽभीक्ष्णावग्रहयाचनरूपभावनायाः सत्यापनायें सम्भाव्यते । [ननु श्रुतदेवता क्षेत्रदेवतादीनां कायोत्सर्गकरणं न युक्तं, मिथ्यात्वप्रसक्त। नै, पूर्वधरादिकालेऽपि एतत्कायोत्सर्गस्य - नास्येतचिन्हान्सविन्यस्तौ पाठी प्रहादनपुरीयप्रती । RANASI 24 ___HARE WAIIMa

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75