Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
%A
कार्ड उज्जोअगरं, चितिय पारेइ सुन्द्रसम्मत्तो । पुकवरवरदीचडूं, कहा सुआराहणानिमित्तं ॥ २॥ पुण पणबीसुस्मासं, काउस्सग्गं कुणइ पारए विहिणा। तो सयलकुसल किरिया-फलाण सिद्भाण पढइ धयं ॥३॥"
इह चतुर्विशतिस्तबद्वयचिन्तनरूपो द्वितीयश्चारित्राचारविशुद्धिहेतुः कायोत्सर्गः, अस्मिंश्च पूर्वोक्तयुक्त्या चारित्राचारस्य शानाद्याचारेभ्यो वैशिष्ट्यादिना चतुर्विशतिस्तबद्वयचिन्तनं मम्माम्यने, नातनयोः, तृतीयो दर्शनाचारशुद्धिहेतुश्चतुर्थों ज्ञानाचाराशुदितुः । आह -"नभुकार चउच्चीसग-किड़कम्मालोअणं पडिक्रमणं । किइ कम्मदुरालोइयदुप्पडिक्कते य उस्सग्गो ॥ १॥ एस चरित्नुस्सग्गो, सणसुद्धीद्द तयओ होइ । मुअनाणस्म चउत्यो, सिद्धाण थुई य किइकम्मं ॥ २॥" दिवसातिचारचिन्तनार्थ प्रथमश्चारित्राचारशुदिहेतुः कायोत्सर्गः, द्वितीयोऽपि चतुविशतिस्तबद्वयचिन्तनरूपस्तदेतरेव कायोत्सर्गः “दुन्नि य हुंति चरित, ईसणनाणे य इकइको अ" इति वचनात् ।
इह च सकलकुशलानुष्ठानफलभूताः सिद्विपदप्राप्ताः सिद्धा एव । यदाह-"जिणधम्मो मुववफलो, सासयसुक्नो जिणेहिं पन्नत्तो। नरसुरसुहाई अणुसं-गियाई इह किसिपलालुब्ब ॥१॥" साम्राज्यस्वर्गाद्युपभोगसुखानाच
सम्यक्फलत्वं न स्यात्, यत उक्तं-" कह ने भण्णइ ? सुक्वं, सुचिरेणवि." इत्यादि । सर्वासामपि क्रियाणां फलं | पर्यवसाने एव स्यात् , नाक, वृक्षादावपि फलस्य तथा दर्शनात् । उक्तं च-"मूलाउ बंधप्पभवो दुमस्स, खंघाउ । पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता, तओसि पुष्पं च फल रसो अ॥१॥" तथा च सिद्धसकलकुशलानुष्ठानस्य सिद्धा सम्यफलमिति, ततो युक्तं ज्ञानदर्शनचारित्रफलभूत सिद्धम्मरण, तदनु श्रीवीरं वन्दते, सम्प्रति
SHIK
23

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75