Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 25
________________ TRE तदभावे तस्यासारवाद , उक्तं च-"सामण्णमणुचरंतरस, कसाया जस्स उकडा हुँति । मनामि उच्छुपुष्फ व, निरमा कस लाना सुवि उब्रममाणं इत्यादि च । ततश्चारित्रप्रकर्षकृते कषायोपशमाय च "आयरिउवज्झाए " इत्यादिगाधात्रयं पठित्वा चारित्राचारातिचाराणां " पडिकमणासुदाण" मिति वचनात्प्रतिक्रमणेनाशुद्धानां विशुद्धिनिमितं कायोत्सर्ग चिकीर्षुः "करेमि भंते ! सामाइयं" सूत्रत्रयं पठति, चतुर्विशतिस्तवद्वयं चारित्रातिचारविशुसर्थ कायोत्सर्ग चिन्तयति। आह च- इय सामाझ्य उस्सग्गे, सुत्तमुच्चरिय काउस्सग्गठिओ। चिंतह उज्जोअदुर्ग, चरित्त अइयारसुद्धिकए ॥१॥" इह चाह-ननु करेमि भंते ! सामाइय"मिति सूत्रस्यादौ प्रतिक्रमणसूत्रकथनक्षणे तृतीयवार पुनरिहोचारणं धकाभ्यां तत्वपूर्वजोक्तेविरुद्ध विहितं, यत उक्त सेनप्रोचरे-"आयरियउवमाए" इत्यादिगाथात्रयं केचन न पठन्ति, वदन्ति च योगशास्त्रवृत्ती काउण वंदणं तो" इत्यत्र श्राद्धानामेव प्रोक्तमस्ति, म यतीनामिति प्रमोऽत्रोत्तरी-योगशास्त्रवृत्तिजीणेपुस्तकपटक विलोकित, सत्र सर्वत्रापि “काऊम बंदणं तो" इति गाथायाः पाठः । सढो' इति पदेनैव संयुक्तो दृश्यते, तत्र : अशठा' इति | व्याख्यानेन साधुनाबयो समानमेवावश्यककर्तव्यं दृश्यते, तथापि मावदेवसरिकृतसामाचार्या अचूर्णावेतद्गाथात्रयं केषानि मतें साधयो न पठन्तीति प्रोक्तमस्ति, तन्मतान्तरम् ॥ १४५ ॥ ३ पत्र ६२ ॥ अत्र 'कारस्यैकत्वं विधाय 'सढो' इति शब्दालेखन ' अशठा' इत्यनिष्काशन तथा 'सो' इत्यत्र स्पष्ट एवैकवचने ' अशठा' इति बहुवचनान्ततया निर्देशयापि स्वमतपोषणरसिकतैब व्यक्ति, वस्तुतो विमयमाणे सहो' इति शब्दस्तस्य चार्यः । श्राद्ध' इत्येव युक्तियुक्तः ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75