Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
अतिक्रमण हूँ हेतुगर्मः।
चंदनक दानस्थानानि।
सर्वदणाणमिहेवंऽसम्भावो । तओ कालवेलाए वंदिउ पडिकमह, एवं तयं ३" पूर्वाह सप्त अपराहेऽपि सप्त । अनुल्लावन्दनानां स्वाध्यायेम्वेवान्तावात् । एवमेतानि धुवाणि प्रत्यह १४ मन्ति २। कायोत्सर्गोऽत्रैव वक्ष्यमाणो व्यादिलोगस्संरूपा, यो वा विकृतिपरिभोमायाचाम्लविसर्जनार्थ क्रियते ३ । अपराधो गुरुविनयलङ्घनरूपो, यतस्तं वन्दित्वा शामयति, पाक्षिकवन्दनान्यपराधे पतन्ति ४। माघूर्णके ज्येष्ठे समागते ५ । आलोचनायो विहारापराधमेदमिनायां ६ । संवरणे भुक्तानन्तरप्रत्याख्यानेऽभक्तार्थ गृह्णतः संपरणं वा, तस्मिन् ७ । उत्तमार्थेऽनशनसलेखनायाँ ८ । इति पश्चप्रभृतिषु साधुषु सत्सु त्रीन् श्रीगुरुप्रभृतीन क्षमयेत् पञ्चकमध्ये तु ज्येष्ठमेवैकं, आचीर्णाभिप्रायेणेदमुक्तं, अन्यथा गुरुमादि कृत्वा ज्येष्ठान क्रमेण सर्वान् क्षमयेत् । [ इदं च वन्दनक 'मल्लियावणवंदणय 'मित्युच्यते, आचार्यादीनामाश्रयणायेत्या, इत्युक्तं प्रवचनसारोद्धारपृचौ, ततश्च' इत्यधिकं पालणपुरीयप्रती।] .. तदनु च कायोत्सर्गकरमार्थ “ पडिकमणे १, सज्झाए २, काउस्सग्गा." इत्यादिवचनाद्वन्दनकदानपूर्व भूमि प्रमृज्य "जे मे केइ कसाया" इत्याद्यक्षरसूचितकपायचतुष्टयात्प्रतीपक्रमणमनुकुर्वचिव पश्चात्पदैरवग्रहावहिनिस्मृत्य "आयरियउवज्झाए" सूत्रं पठति । आह च-" दाऊण वंदणं तो, पणगाइसु जइसु खामए तिनि । किडकम्म करिय ठिओ, सट्टो गाहातिगं पढइ ॥१॥" आलोचनाप्रतिक्रमणाम्यामशुद्धानां चारित्रादिवृहदतीचाराणां शुख्यर्थ कायोत्सर्गविधान, तत्रायवास्त्रिशुद्ध्यर्थ कायोत्सों विधीयते, चारित्रं च कपायविरहेण शुद्धं भवति,
सहो' इत्यनेनात्रापि श्राखानामेवास्य भणनीयता प्रोक्ता, यश्च योगशासवृत्ताक्ये "शब्दो निष्काशितो मुद्रापकसंशो.
20

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75