Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 22
________________ प्रतिक्रमण RSA प्रतिक्रमणमुच्यते ॥ १॥" तश मिथ्यादुष्कतादिरूपं, उक्तं च-"पतिकमणं १ पसिअरणा २, पडिहरणा ३|| प्रतिक्रमवारणा ४ नियत्ती य५। निंदा गरिहा ७ सोही ८, पडिकमणं अट्ठहा होई ॥१॥" जपर्यायाततो विधिनोपविश्य समभावस्थितेन सम्यगुपयुक्तमनसाऽनवस्थाप्रसङ्ग भीतेन पदे पदे संवेगमापद्यमानेन देशमभकादीन देहेगणयता साधुना इह सर्व पश्चपरमेष्ठिनमस्कारपूर्वकं कर्म कर्त्तव्यं इत्यादौ स पठ्यते, समभावस्थेन प्रतिक्रमितव्यमित्यतः सामायिकसूत्र करेमि ! सामाइय" इत्याधियार्यते, पदनन्तरं मङ्गलार्थ " चत्तारि मंगल"मित्यादि मण्यते, अथ देवसिकाद्यतीचाराणामोधालोवनाथं "इच्छामि पडिमिउं जो मे देवसिओ अईयारो कओ" इत्याभिधीयते, विभागालोचनार्थ तु गमनागमनातिचारप्रतिक्रमणरूपा ईपिथिकी, अनु च शेषातिचारप्रतिक्रमणार्थ मुलसाधुप्रतिक्रमणसूत्रं पठ्यते, याब " त्तस्स धम्मस्स "ति । श्राद्धस्तु आचरणादिना नमस्कार "करेमि भंते !०, इच्छामि पडिमिउं." इति सूत्रपूर्वकं श्राद्धप्रतिक्रमणसूत्रं कथयति । तदनु सकलातीचारभारनिवृपयाऽपगततद्भारो लघुभूत उत्तिष्ठति, तथा चाह-"कयपावो वि मणुस्सो, आलोइय निदिय गुरुसगासे। होइ अहरेगलहुओ, ओहरि-16 भरुव्व भारवहो ॥१॥" इह च चतुर्दा पापकर्म स्पृष्टबद्धनिधत्तनिकाचित मेदान, यथा शूचीपुजोऽन्योन्यस्पृष्टस्तावत्तिष्ठति यावत्करादि: कस्यापि न लगति, तल्लगने तु विशीर्यते, एवं यत्कर्म सोपयोगस्थापि सहसाका रेण लग्न निन्दागहोम्यां विलीयते, तदाय, | प्रसनचन्द्रस्येव १ । स एव शूचीपुओ यदा गुणबद्धो बन्धे छोटित एव पृथग्' भवति, एवं पत्कर्म विकथादिप्रमादजात

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75