Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 23
________________ प्राणातिपातादिदोषैर्बद्ध मालोचनाप्रतिक्रमणाम्या श्रीयते तद्व, मृगावत्यतिमुक्तकादेखि २ । स एव चन्यतया चिरात्रFarta frostofथो बद्धस्तलक्षणाग्निताप-लोष्टवर्षेणाविबहुपक्रमेणैव पृथक्स्यादेवं यत्कर्म धानवमनादिदर्पेण उपेत्य करणरूपाय वार्जितं चिरमनालोचनाजी प्रदेशैः सह गाई बर्द्ध तीवम गुरुदत्त घोरयाण्मासिकादितपसा याति तनिषय, येनावेरिव ३ स एवाग्निमात लोहः पिण्डीभूतः स चेद्भवा घव्यते तदा नवीना एव भवन्ति एवं जानता जीवेन कृतं यत्कर्म ' भव्यमेतचके, पुनरप्येवमेव विधास्वामी 'ति पुनः पुनरनुमोदितं जीवप्रदेशैः सह गाडेकत्वं प्राप्तं तच्च यथा कृतं तथैत्र वेदनेन गुरुदत्तघोरतस्तपसा वा क्षीयते तचतुर्थ श्रेणिकादेखि ४ | after निन्दालोचनाप्रतिक्रमणादिभिः स्पृष्टवद्वयोरपगमः । एवं च द्रव्यतो भावतकोत्थाय " अभुडिओभि " इत्यादिसूत्रं प्रान्तं पठति, आह च - " अह उवविसित्त सुत, सामाइयमाइयं पदिय पयओ । 'अम्मुद्दिओमि 'इवाइ, पढह दुहउडिओ बिहिणा ॥ १ ॥ ततः प्रतिक्रान्तातिचारः श्रीगुरुषु स्वकृतापराधक्षमणकार्थं वन्दनकं ददाति यदुक्तं पडिकमणे १ सज्झाए २. काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संघरणे ७, उत्तम य ८ चंदणयं ॥ १ ॥ व्याख्या प्रतिक्रमणे सामान्यतत्वारि वन्दनानि द्विकद्विकरूपाणि स्युः १ | स्वाध्याये - वाचनादिविषये त्रीणि " सज्झाए वंदित्ता पट्टवेह पढमं १, पट्टचिए पवेयतस्स बीयं २, पच्छा उहिं समुहिं पढइ उस मुद्दे - 10

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75