Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
विध प्रायश्चित्ते द्वितीयप्रायश्चित्तरूपं, प्रथमप्रायश्चित्तं वालोचनारूपं प्रा(? प्र)कृतम् । दवविध चैत्र
आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा बिउस्सग्गे ५।
तब ६ सय ७ भूल ८ अणवठ्ठया य ९पारंचिए १० वेध ॥ १ ॥ व्याख्या-तत्र 'आ' इति मर्यादया 'लोचनं ' गुरुसमक्षं प्रकटीकरणमालोचनं, तच्च गमनागमनादिष्ववश्यकार्येषु सम्यगुपयुक्तस्य निरतिचारस्य, सातिचारस्य तूपरितनप्रायश्चित्तसम्भवात्तथा छअस्थस्य, न तु केवलज्ञानिना, [तस्य ] कृतकृत्यत्वेनालोचनाया अमावात् । अयमर्थः-सर्वस्मिन्नपि क्षेत्रप्रतिलेखन-स्थण्डिलान्वेषण-शैक्षनिष्क्रमण-संलेखनादिकरणीयव्यापारे हस्तशताबहिराचरिते गुरोरनालोचितेऽशुद्धः समित्याद्यतिचारलेशवान् , आलोचर्यस्तु शुद्धा, हस्तशतमध्याचरितं तु किश्चित्तश्रवणादिकमालोच्यते किश्चिच खेल-सिद्धान-जल्ल-निविशनो स्थान-विजम्भणा-कुश्चन-प्रसारणो-महास-निश्वासादिक नालोच्यते । नन्वेवंविधस्यान्यथापि शुद्धिरेव, यथासूत्रं प्रवृतेः, सत्य, यावेधानिमिचाः सूक्ष्माचावक्रियाः समित्याद्यतिचारलेशरूपास्तासां शुख्यर्थमालोचना ।
ननु करणीयेषु यथोक्तविधिकृत्येष्वपि यद्यालोचनाप्रायश्चित्वं तर्हि न किमपि कर्तव्यं, व्रतमादाय प्रथममेवानशनं कार्य, तम, एवं सति तीर्थोच्छेदः, का केन विवोधयिष्यते । किञ्च-न खलु मालिन्याशया वस्त्राणि न परिधीयन्ते, अपरिधाने हिदा विवखतया सर्वेषां पशुत्वापत्तिस्ततः परिधीयन्त एव, जातमालिन्यानि च जलेन प्रक्षालय निर्मलीक्रियन्ते, एवं पारित्रमपि करणीययोगकरणे सातातिचारलेशमलमालोचनाप्रायश्चित्तबलेन विशोध्य निर्मलीकार्य १। [ईर्यायां कथा कथयेत् गृहस्थ
हा 15
.

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75