Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 18
________________ : प्रतिक्रमण हतुगमः। -: व्यवहितो वा (मौनं विधायास्ते, न तु वन्दते, दृश्यमाणस्तु वन्दते १८, उत्तमा कदेशेन वन्दते १९, करं मन्य मानो वन्दते, वन्दनकननिर्जरार्थ २०, नान्यथा मोक्ष इति वन्दते २१, व्यसनाभिलापावश्यकैरसम्पूणे २२ आलापकाननुचारयन् वन्दते २३, 12 दोपा मा गच्छादिभ्यो निटियस्विति भवन बन्दले २४, मैटीनिमित्त २५, गोस्वनिमित्त-विदन्तु मां सामाचारीकुवलोऽयमिति आवश्य२६, ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य वन्दते, वस्त्रादि मे दास्यतीत्यादि २७, अवन्दित एव देशादिकथां करोति २८, काश्व। भजन्त बन्दते, भजति मजिष्यतीति वा बुख्या २९, आश्लिष्टानाश्लिष्ट, अब चतुर्भङ्गी-रजोहरण कराम्पां श्लिष्यति शिरश्च, एष शुद्धा १, रजोहरण न शिरः २, शिरो न रजोहरणं ३, उभयमपि न ४, शेषत्रिपु दोषः ३०, वन्दित्वा पश्चादाई मस्तकेन वन्दे' इति वक्ति ३१, उल्मुकमिवान्तेन गृहीत्वा रजोहरणं भ्रमयन् बन्द ते ३२ । पञ्चविंशतिरावश्यकानि चैतानि-" दुपवेस २ महाजायं ३, दुओणयं ५ पयडवारसावत्तं १७ । हगनिवमण १८ तिगुत्तं २१, चउसिरनमणं २५ ति पणवीसा ॥१॥ एवं विधिना कन्दनं प्रदाय सम्पगवताना पूर्व कायोत्सर्गे स्वमनोऽवधारितान् देवसिकातीचारान् “ इच्छाकारेण संदिसह भगवन् देवसिय आलोएमि?" इत्यादि सूत्रं चारित्रत्रिशुद्धिहेतुकमुच्चारयन् श्रीगुरुसमक्षमालोचयेन् । आह च-" अह सम्ममवणयंगो, करजुयविहिधरियपुत्तिरयहरणो । परिचितिएझ्यारे, जहकर्म गुरुपुरो विघडे ॥१॥" एवं देवसिकातीचारालोचनानन्तरं मनोवचनकायसकलातीचारसवाहक सवस्स वि देवसिय" इत्यादि पठेत् । 'इच्छाकारेण संदिसह भगवन् ! " इत्यनेनानन्तरालोचितातीचारप्रायश्चित्तं च मायेत् । गुस्वच " पडिकमह" इति प्रतिक्रमणरूपं प्रायश्चित्तमुपदिशान्ति, तब दशः CIRCT 4105 BRITERTAINMENT

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75