Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 16
________________ प्रतिक्रमण हेतुगर्भः रात्रिदिनातिचारालो. चनम् । पारेह थेष चिट्ठो वि॥२॥" चतविशतिस्तवपाठादनु जानुपाचास्यभागपिण्डिकादिप्रमृज्योपविश्य च श्रीगुरूणां बन्दनकदानार्थ मुखवत्रिका कार्य च द्वावपि प्रत्येकं पञ्चविंशतिधा प्रतिलिखेत् । उक्तं च-"संडासए पमजिय, उवविसिअ अलग्गविअयबाहजुओ। मुहर्णतयं च कार्य, प पेहए पंचवीसइहा ॥१॥" इयं च देहप्रतिलेखना पञ्चविंशतिः पुरुषानाश्रित्य विज्ञेया, स्त्रीणां तु गोप्यावयचविलोकनरक्षणाय हस्तद्वयवदनपादद्वयानां च प्रत्येक तिम्रः प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ। तथा मुखवत्रिकाकायप्रतिलेखनायां मनसः स्थिरीकरणार्थमेवं चिन्तयेत्-" सुत्तस्थतत्तदिट्ठी १, सणमोहतिर्ग च ४ रागतिगं ७ । देवाइतत्ततिगं १७, तह य अदेवाइऽतत्ततिग १३ ॥१॥ नाणाइतिगं १६ तह तब्धिराहणा १९ तिनि गुत्ति २२ दंडतिग २५ । इय मुहर्णतगपडिले-हणाह कमसो विचितिजा ॥ २॥ हासो रई य अरई ३, भयसोगदुगुंछया य६ वजिजा । भुअजुगलं पेहतो, सीसे अपसत्थलेसतिगं ९ ॥३॥ गारवतिग १२ च वयणे, उरि सल्लतिगं १५ कसाय च पिढे १९, पयजुगि छज्जीववहं २५, तणुपेहाए वि झाणमिणं ॥ ४ ॥जह वि पडिलेहणाए, हेऊ जिअरवणं जिणाणा य । तह वि इमं मणमक्कड-निज्जतणथं मुणी विति॥५॥" इति । तदनु वन्दन के दद्यात् , एतद्वन्दनं च कायोत्सर्गावधारितातीचारालोचनार्थ । वन्दनं च द्वात्रिंशद्दोषरहितं पश्चविंशस्यावश्यकपियुद्धं च विधेयं । उक्तं च-"उद्धडिओ सविणयं, विहिणा गुरुणो करेइ किहकर्म। यत्तीसदोस. 12

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75