Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri
View full book text
________________
ACCI
'आसनं' पीठ(फल)कादि, अभपाने प्रतीते, तेषामविधिना ग्रहणादौ वितथाचरणोऽतिचास। चैत्यविषयं च वितथाचरणमविधिना बन्दनकरणेऽकरणे चेत्यादि, यतिविषयं वितथाचरणं च यथाऽहं विनयायकरणं, शश्या-वसतिस्तद्विषयमविधिना प्रमार्जनादौ स्यादिसंसक्तायां वा वसत इत्यादि, काय इति कायिका 'उच्चारः' पुरीषं, तद्विषयमस्थाण्डिले व्युत्सृजत इत्यादि, समितयः पञ्च, भावना-अनित्याद्या द्वारा पत्रपति, गुजयस्तित्रः, वितथाचरणं चाऽऽसामरिधिना सेवनेन विधिनासेवनेन चेत्यादि, तस्मिन् सत्यतीचारस । इत्थमतिचारमुक्ता कायोत्सर्गगतस्य मुनेः क्रियामाह-'गोस.' गोसाव-प्रत्यूषादारम्य 'मुखानन्तकादौ, मुखबसिकादौ विषये अवलोकयेत् दैवसिकानतीचासनविधिप्रत्युपेक्षितादीन , ततः सर्वान तिचारान पुखरखिकाग्रत्युपेश्वणादारभ्य यावत्कायोत्सर्गेशावस्थानं । अत्रान्तरे 'समाणइत्ता' समाप्य बुद्ध्यावलोकनेनैतान्त एते, नातः परमतिचारोऽस्तीति, ततो हृदये दोषानालोचनीयान् स्थापयेत् । 'काउं.' दोषान् यथाक्रम-प्रतिषेत्रणानुलोम्येनालोचनानुलोम्येन च, प्रतिवेवणानुलोम्यं-ये यथा सेविता:, आलोचनानुलोम्यं तु-पूर्व लघव आलोच्यन्ते पश्चान्गुरकः । यावत्र तपारयति पुरुस्तावद सूक्ष्मप्राणापान:-मूक्ष्मोच्चासनिाश्वासो धर्म शुरूं च व्यायेत् । तस्थ य घरे" इति गाथा न पूर्वगाथासम्बद्धा, किन्त्वन्यत्रत्वेति न पौनरुक्त्यम् ।
कायोत्सर्गे गुरोरयं विशेष:..." x जा देवसियं दुगुणं, चिंतेह गुरू अहिंडओ चिटुं। बहुवावारा इयरे, एगगुणं ताव चितंति ॥ १॥ पब्बइआण व चिट्ठ, नाऊण व गुरू पहुं पहुविहायं । कालेण तदुचिएणं,
'सगणासणे ' त्यादिवायार्थ द्विगुरुः परिभावयेत् । आवेकस्तु "नायम्मि दंसणम्मि" इत्यादि गाथाऽवकार्य चिन्तयेत्।
SCEISEX

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75