________________
रहियं पणवीसावस्सयविसुद्धं ॥१॥ थद्ध १ पविद्ध २ मणादिय ३-परिपिंडिअ४ मंकुसं ५ झसुव्वत्तं ६ । कच्छवरिंगिय ७ टीडगई ८, ढङ्करं ९ वेईयाबद्रं १० ॥२॥ मणदुट्ठ ११ भट्ट १२ तजिय १३-सह १४ हीलिंग १५ तेणियं १६ च पडिणीयं १७ । दिट्टमदिटुं१८ सिंग १९, कर २० मोअण २१ मृण २२ मूयं च २३ ॥३॥ भय २४ मित्ती २५ गारव २६-कारणेहिं २७ पलिउंचियं २८ भयंत २९ च । आलिद्धमणालिद्धं ३०, चूलिय ३१ बुडुलित्ति ३२ बत्तीसा॥४॥" ___-व्याख्या-'स्तब्ध' यशावादिस्टमोदते १, पवि-बन्ददश्य नश्यति २, अनादृत-अनादरं सम्भ्रमरहित वन्दते ३, परिपिण्डित-प्रभूतानेकवन्दनेन वन्दते, आवर्तान् व्यञ्जनाभिलापान वा व्यवच्छिन्नान कुर्वन् ४, अश- 1 असंवद्रजोहरणं करडू येन गृहीत्वा वन्दते अथवा चोलपट्टादावुपकरणे इस्ते वा गुरुं धृत्वोपवेश्य वन्दनं ददाति ५,
योद्धृत्त-एक बन्दित्वा द्वितीय मत्स्यवद्दुतरेचकावर्तेन द्वितीयपार्श्वन परावर्तमानो बन्दते ६, कच्छपवद्रियान्वन्दते ७, तिडवदुत्प्लुस्योत्प्लुत्य विसंस्थुलं वन्दते ८, महता शब्देनोचारयन्वन्दते ९, जानुनीरूपरि हस्तौ निवेश्याधौं वा पार्श्वयोवा उत्सने वा एकं वा जार्नु करद्वयान्तः कृत्वा वन्दते १०, वन्द्यो हीना केनचिद्गुणेन तमेव मनसि कृत्वा साछ्यों वन्दते ११, क्रोधाच्मातो वन्दते १२, न इप्यसि न प्रसीदसि काष्ठशिव इवेत्यादितजैयन्त्रकुल्यादिभिर्वा तर्जयन् वन्दते १३, माठचना विधम्माथे वन्दते ग्लानादिव्यपदेश का कृत्वा न सम्यग् वन्दते १४, किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते १५, मा में लापर्व भवत्विति परेम्य आत्मान गृहयन् स्वेन इव वन्दते १६, आहारादिकाले वन्दते १७, (अन्येनान्तरित।) तमसि ।
13