Book Title: Pratikramanhetugarbh
Author(s): Jaychandrasuri, Buddhisagar
Publisher: Jhaverbhai Keshrichand Jhaveri

View full book text
Previous | Next

Page 13
________________ एषु निषण्ण इति इयम् । धर्मशुक्ले ध्यायति एप निषण्णोच्छ्रितः ७, धर्मादि चत्वारि ध्यानानि यत्र न ध्यायति स निपन्नः८, | आरौद्रे ध्यायति यत्र स निपअनिषत्र: ९. एए विष्वपि निपल ( अनिद्रसुतः) समिति विशेषणं नेयं, उक्तं च-.. ___""सामाइय पुयामेच्छामि ठाउं काउस्सग्गमिचाई। सुत्तं भणिय पलंबिय-मुअकुष्परधरियपहितारणओ॥१॥ संजह १ कविट्ठरवण ३ लय ४-लंयुत्तर ५ खलिण ६ सबरि ७ वह ८ पेहो९। बारुणि १० भमुहं ११ गुलि १२ सीस १३ मुझ १४ हय १५ काय १६ नियलु १७ द्धी १८ ॥२॥ धंभाइ १९ | दोसरहियं, कुणइ दुहुस्सिओतणुस्सगं । नाभि अहो जाणुड्डं, चउरंगुलठवियकडिपो ॥ ३ ॥ M... व्याख्या-संयतीवनोमयस्कन्धोपरि प्राकृणुयात, यदि प्रावृणुयात्तदोत्तरासनेन १, चञ्चडादिभयान कपित्यवत्परिधानं पिण्डयेत् २, दंशादिरक्षणार्थमवानाद्वा न हृदयं प्रच्छायं ३, वाताहतलतावन्न कम्पेत ४, नामेरुपरि जानोरधश्च प्रालम्बनं का बस्न न विदध्यात् ५, कविकवमा रजोहरणादि धार्यम् ६, अत्रसनवरीवनाग्रे करौ कार्यो ७, वधूवनात्यन्त नाम्यं चिरा, | किन्तु नाशापादौ दशौ स्थाप्ये यथा वा पादानुष्ठयोरयं दृश्यते ८, अनुप्रेक्षमाणो वानरवदोष्ठपुटौ न चालयेत् ९, सुरावन बुडमुडयेत् १०, इतस्ततो न ध्रुवौ पालयेत् ११, आलापकसङ्ख्या नालीचालयेत् १२, यक्षाविष्टवन्न शिरःकर्म कुर्यात् १३, मूकबम छैदकादौ हुई कुर्याद १४, अश्ववत्यादमेकमाईंच्य न विषमपादः कायोत्सर्गे तिष्ठन् १५, काकवचक्षुगोलकं । दावामेतरदिशासुन क्षिपेत १६, निगडितवत्पादौन विस्तार्यों न मीलनीयौ १७, शकटोद्धिषदंगुष्ठौ पाणी वा न मीलयेत् । Pा १८, स्तम्मे कुडयादौ वा नावष्टम्नीयात् १९। Fallptures %

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75